SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ राध्यवनस्त्रम ॥१३८॥ B%A4%BHASHA | मूलम्-अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुल्लहा । कुतित्थिनिसेवए जणे, समयं० ॥ १८ ॥2 __ व्याख्या-कथमप्यहीनपञ्चेन्द्रियत्वमपि सः' जन्तुर्लमेत, तथाप्युत्तमधर्मश्रुतिस्तत्वश्रवणात्मिका, 'हु' अवधारणे मित्रक्रमश्च, ततो दुर्लभैव । किमिति ? यतः 'कुतीर्थिनिषेवकः' शाक्यादिपाखण्डिपर्युपासको 'जनः' लोकः, कृतीर्थिनो हि लाभार्थिनो | यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च-"सत्कारयशोलाभा-र्थिमिश्च मूढैरिहान्यतीर्थकरैः ॥ अवसादित जगदिदं, प्रियाण्यपथ्यान्युपदिशद्भिः॥१॥" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ततः समयमित्यादि प्राग्वत् ॥१८॥ मूलम्-लद्धूणवि उत्तमं सुई, सद्दहणा पुणरवि दुल्लहा। मिच्छत्तनिसेवए जणे, समयं गोअम मा पमायए॥१९॥ | व्याख्या-लम्ध्वापि उत्तमा 'श्रुति''जिनप्रणीतधर्मश्रवणरूपां, 'श्रद्धान' तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह-मिथ्या. त्वम्-अतत्त्वे तत्त्वमिति प्रत्ययः तनिषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच्च प्रायस्तत्रैव प्रा. चेरतः समयमित्यादि प्राग्वत् ॥ १९ ॥ मूलम्-धम्मपि हु सद्दहंतया, दुल्लहया कारण फासया। इह कामगुणेसु मुच्छिआ, समयं० ॥२०॥ व्याख्या-धर्म प्रस्तावात्सर्वज्ञोक्तं, 'अपि: मिमक्रमः, ''वाक्यालबारे, ततः "सद्दतय"पि भवतोऽपि' कर्तुममिलषतोऽपि M॥१५॥ दुर्लभकाः 'कायेन' अङ्गेन 'स्पर्शकाः' कारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिव मूञ्छिता गृद्धा जन्तव इति शेषः, प्रायेण ६ ॥१३८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy