SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ PRN IMARSINrn वनस्त्रम् ॥१३७॥ पल मूलम्-एवं भवसंसारे, सं इसुभासुमहि कम्माहा जीवोपमायबहलो, समयं गायम.मा प्रमायए.१५॥ व्याख्या-'एवम्' उक्तन्यायेन भवा-तिर्यगादिजन्मान्येव संसारो भवसंसारस्तसिन्, 'संसरवि पर्यटति, शुभाशुभैः कर्मभिः * पृथ्वीकायादिभवहेतुभिः, जीव प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्राः ॥१५॥ इत्थं त्वदलियाका उतरोत्तरगुणा दुर्लभा एवेति सूत्रपश्चकनाहमू-लणवि माणुसत्तणं, आरिअत्तं पुणरवि दुलहं। बहवे दसुआ मिलक्खुआ, समयं गोयममा पमायए१६ । व्याख्या-लब्ध्वापि कश्चिन्मानुषत्वं, 'आर्यत्वं' मगधाचार्यदेशोत्पत्तिरूपं 'पुनरपि भूयोपि दुर्लभं । कुत एवमित्याह-यतो बहवो 'दखः' देशप्रत्यन्तवासिनश्चौराः, "मिलक्खुअ"ति म्लेच्छा अव्यक्तवाचो यदुक्तं आयन विधार्यते, तेच शकयषनादि-15 देशोद्भवाः । येषु धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कश्चिदप्यर्थं साधयतीति । अतः समयमपीत्यादि प्राग्वत् ॥ १६ ॥ मूलम्-लकृणवि आरिअत्तणं, अहीणपंचिंदिअया हु दुल्लहा। विगलिंदिअया हु दीसइ, समयं०॥ १७ ॥ व्याख्या-इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता 'हुः' अवधारणे भिन्नक्रमश्च ततो दुर्लभेव, कृतः ? इत्याह-विक४ लानि-रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वादहुल्यवाचकस्ततश्च H९३७॥ यतो बाहुल्येन विकलेन्द्रियता दृश्यते, इति बहीनपश्चेन्द्रियता दुर्लभैवेति । समयमित्यादि प्राग्वत् ॥१७॥ ७
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy