________________
उत्तराध्य-2 मूलम्-नो सहरूवरगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचेत् आयरिआह-निग्गंथस्स खलु र अध्य०१६ यनसूत्रम् सहरूवरसगंधफासाणवाडस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समप्पजिजा, भेद ॥ २६७ ॥ वा लभेजा, उम्मादं वा पाउणिज्जा, दोहकालिकं वा रोगायक हविज्जा, केवलिपण्णत्ताओ वा धम्माओ
भंसिज्जा, तम्हा नो निग्गंथे सदरूवरसगंधफासाणुवाई हवइ से निगंथे, दसमे बंभचेरसमाहिठाणे हवइ ॥ ___व्याख्या-'नो' नैव शब्दरूपरसगन्धस्पर्शानभिष्वाहेतूननुपतति-अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निर्ग्रन्थः, तत्कथमितिचेदित्यादि माग्वत्, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः ॥ १० ॥ १३ ॥ मूलम्-भवंति इस्थसिलोगा तंजहा
व्याख्या-'भवन्ति' विद्यन्ते 'अत्र' पूर्वोक्तार्थे 'श्लोकाः' पद्यरूपास्तद्यथाA मूलम्-जं विवित्तमणाइण्णं, रहिअं थीजणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥१॥
मणपल्हायजणणी, कामरागविवढणी । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥२॥ ॥ २६७ ॥ समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निच्चसो परिवजए ॥३॥
P॥२६७॥ अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं चक्खुगिज्झं विवज्जए ॥ ४॥
AASHRA