SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् मूलम्--धम्मजिअं च ववहारं, बुद्धेहीयरिअं सया। तमायरंतो ववहारं, गरहं णाभिगच्छइ ॥ ४२ ॥ || व्याख्या-धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूर्ती, योव्यवहारः प्रत्युपेक्षणादिमुमुक्षुक्रियारूपः बुद्ध ततच्वैराचरितः 15 अभ्यः १ सेवितः सदा सर्वकालं तमाचरन् सेवमानः 'ववहारंति' विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मापहारिणमित्यर्थः, गहाँ | ॥३६॥ अविनीतोऽयमितिनिन्दा नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न स्यादेवगुरोः कोपोत्पत्तिरिति सूत्रार्थः ॥ ४२ ॥ | किम्बहुना मलम्-मणोगयं वक्तगयं, जाणित्तायरिअस्स उ । तं परिगिज् वायाए, कम्मुणा उववायए ॥ ४३ ॥ ___ व्याख्या-मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेष', ज्ञात्वा आचार्यस्य गुरोः, तु शब्दः कायगतकार्यपरिग्रहार्थः, 3 तत् मनोगतादि गुरुकृत्यं परिगृह्याङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तन्निष्पादनात्मिकया, उपपादये. द्विदधीतेति सूत्रार्थः ॥ ४३ ॥ सचैवं विनीततया यादृक् स्यात्तदाह-- | मलम्-वित्ते अचोइए णिचं, खिप्पं हवइ सुचोइए । जहोवइहं सुकयं, किच्चाई कुबइ सया ॥ ४४ ॥ ___ व्याख्या-वित्तो विनीततया प्रसिद्धः शिष्यः 'अचोइएत्ति'अनोदितोऽप्रेरित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते इत्यध्याहारः, है| नित्यं सदा न तु कदाचिदेवेति भावः, न चायं स्वयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्यात् , किन्तु क्षिप्रं शीघ्रं भवति । का यथोचितकृत्यकारीति गम्यते, सुचोदके शोभनप्रेरयितरि गुरौ सतीति शेपः, ततश्च यथोपदिष्टं उपदिष्टानतिक्रमेण मुष्टु कृतं सुकृतं
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy