________________
उत्तराज्य
बनसूत्रम्
॥३७॥
यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ॥ ४४ ॥ अथोपसंहर्तुमाह
मूलम् - चाणमइ मेहावी, लोए कित्ती से जायइ । हवइ किच्चाण सरणं, भृआणं जगह जहा ॥४५॥
व्याख्या - ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कृत्यकरणं प्रति प्रह्वीभवति मेधाची मर्यादावर्त्ती, लोके कीर्त्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवान्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थः॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच्च किं लभ्यते १ इत्याहमूलम् - पुजा जस्स पसीअंति, संबुद्धा पुवसंथुआ । पसण्णा लाभइस्संति, विउलं अद्विअं सुअं ॥ ४६ ॥
व्याख्या-पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यग्ज्ञाततत्त्वाः पूर्व वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्त्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिकं श्रुतमङ्गोपाङ्गादिमेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुत| लाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ ४६ ॥ अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह - मूलम् - स पुज्जत्थे सुविणीअसंसए, मणोरुई चिह्न कम्मसंपया ।
तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाई पालिया ॥ ४७ ॥
व्याख्या-स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठुविनीतोऽपनीतः
अध्य० १ રા