________________
उचराध्यबनसूत्रम् ॥३८॥ *
अध्य०१ ॥३८॥
प्रसादित गुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसः प्रस्तावाद्गुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन् स मनोरुचिमुरुमनोनुवर्ती, न तु स्वेच्छाचारीति भावः 'चिट्ठइकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसमाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसोऽनशनादेः समाचारी समाचरणं समाधिश्चतःखास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः । महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह-पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः ।। ४१॥ तथामूलम्-स देवगंधव्वमणुस्सपइए, चइत्तु देहं मलपंकपुठ्वयं । सिद्धे वा हवइ सासए देवे वा, अप्परए महिड्ढिएत्तिबेमि ॥ ४८॥
Im mumtIMJI Comm] TIMINID (CTI ONARY
उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥ १ ॥ ailenum CITINirm][amir MIND THI RDITINi m annid
299999