________________
उचराध्ययनपत्रम् ॥३९॥
व्याख्या-स विनीतविनेयो मुनिर्देवेवैमानिकज्योतिष्कः, गन्धर्वैश्व गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिर्मनुष्यैश्च नृपाद्यैः पूजितोचितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुवयंति' मलपङ्कौ रक्तवीर्ये तत्पूर्वकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वतः सर्वकालावस्थायी, न तु बुद्धवादिवत्तीर्थनिकारे पुनरत्रागंता! । सावशेषकर्मा तु देवो वा भवति, अल्परजाः | प्रतनुबध्यमानकर्मा, महती विकुर्वणादिरूपा ऋद्धिर्यस्य स महद्धिकः, अविराधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेवोत्पादात् , इति परिसमाप्तौ ब्रवीमि तीर्थकरगणधरायुपदेशेन न तु स्वबुद्धयैवेति सूत्रार्थः॥४८॥
अध्य०१ ॥३९॥