SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसूत्रम् ॥३५॥ अध्य०१ ॥३५॥ पीडोत्पाद्या कदाचन । ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ॥ २२ ॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः । यूयमेते | विनेयाश्च, खेदनीयाः कियचिरम् ॥ २३ ।। तदुत्तमार्थमेवाथ, प्रतिपद्यामहे वयम् ।। इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म | सूरयः ॥२४॥ गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा । शिष्यास्तु ते प्रापुरिहापवाद, परत्र दुःखं च गुरूपघातात्॥२५॥ इति गुरूपघातिकुशिष्यकथा । तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं, द्रव्यतः प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्वेषयति, किमहमेपां जात्यादिदयणं वच्मीति अन्वेषयतीति तोत्रगवेषको न स्यादिति | सूत्रार्थः ॥ ४० ॥ तदेवमाचार्य न कोपयेदित्युक्तं, कथंचित्कुपिते पुनः किंकार्यमित्याह- - मूलम्--आयरिअं कुविअं णच्चा, पत्तिएण पसायए । विज्झविज पंजलीउडो, वइज ण पुणत्ति अ॥४१॥ व्याख्या-आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणाऽदृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीतिजनकेन शपथादिना, यद्वा प्रीत्या साम्नैव प्रियवचोभापणादिकेन प्रसादयेत् प्रसन्नं कुर्याद , कथमित्याह-'विज्झविज्जत्ति' विध्यापयेत् | कथश्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राञ्जलिपुटः कृताञ्जलिः, इत्थं कायिकं मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्श४ यति, 'वइज्जत्ति' अग्रेतनचकारस्य भिन्नक्रमस्येह योगात् वदेच्च ब्रूयाच किमित्याह-न पुनरिति, अयं भावः-स्वामिन् ! प्रमादाच रितमिदं क्षम्यतां, न पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेच्चेति सूत्रार्थः ॥ ४१ ।। अथ यथा गुरोः कोप एव नोत्पद्यते तथाह
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy