________________
संशयः ॥ ६४ ॥ इत्याद्युक्त्वा कथश्चित्वां, खस्थीकृत्य नृपाङ्गजः॥ जगाम गेहमुद्याना-तद्रूपाक्षिप्तमानसः ॥ ६५ ॥ अन्यदा भूपभूउत्तराध्य
| स्वा-रूढो राजपये व्रजन ॥ तुमुलं 'रोदसीकृक्षि-म्भरि श्रुत्वे त्यचिन्तयत् ॥ ६६ ।। किं चुक्षोभ पयोराशी-जज्वाल ज्वलनोऽथवा ॥ जय०४ यनपत्रम् वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ॥ ६७ ॥ ध्यायन्नेवं ददशैकं, कुमारो मत्तदन्तिनम् ॥ मूलादुन्मृलितालानं, पर्यटन्तमित
२८॥ ॥२५८॥
स्ततः ॥ ६८॥ निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ॥ महाबलैः पादपातै-यश्चयन्निव मेदिनीम् ॥ ६९ ॥ मारयन् पशुमयादीन् , गृहहट्टादि पातयन् ॥ सोऽपि व्यालः क्षणात्काल, इवाभ्यागान्नृपाङ्गजम् ॥ ७॥ [युग्मम्] तदा च लोकाः प्राकारागारादेरुपरि स्थिताः ॥ मुश्च मुश्च व्यालमार्ग-मिति राजाङ्ग जगुः ॥ ७१ ॥ कुमारस्तु इयं हित्वा, तूर्णमाहास्त हस्तिनम् ।। ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः॥७२।। उत्तरीय पुरस्तस्य, कुमार प्राक्षिपत्ततः॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः।।७३॥ | पृष्ठे गत्वा कुमारोऽथ, गाढमुष्टया जघान तम् । अवलिष्ट ततस्तूर्ण, कुमारममिकुञ्जरः ॥ ७४ ॥ तत्पृष्ठस्थ स्वयं भ्राम्यन् , प्रहरंस्तं
च मुष्टिमिः ॥ चक्रभ्रमेणाभ्रमयत् , कुमारस्तु द्विपं चिरम् ।। ७५ ॥ भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसाङ्गजः॥ आरुरोह M महासवः पारीन्द्र इव पर्वतम् ॥ ७६ ॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो भुवनपालाख्यः, प्राज्यं विस्मय
मानसे ॥ ७७ । सुर्याचन्द्रमसौ तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोऽयमित्युर्वी-नाथोऽपृच्छच्च वेत्रिणम् ॥ ७८ ॥ वेत्री
प्रोचे प्रभोऽमुष्य, वेद्मि नाहं कुलादिकम् ॥ पठन् किन्तु कलाचार्य-पार्श्वे दृष्टोऽस्त्ययं मया ॥ ७९ ॥ ततः पृष्टः कलाचार्यः, समा-* * कार्य महीभृता । समभ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ।। ८०॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः॥ रिपोरपि गुणान्
१ धावाभूमी । २ विद्युत् । । इस्तिपकेन । ४-५ गजः । । हस्तिनम् । . सिंहः । ८ प्रतीहारम् ।
SUSUMAR