SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ॥२६७॥ 35 ततः प्रोचे-नाम्ना मदनमञ्जरी ॥ पन्धुदत्ताभिधष्ठि-मुख्यख तनयाऽस्यहम् ॥४८॥ इहैव हि' पुरे यूना, केनाप्यसि विवा अध्य हिता ॥ इदं तु मन्दिरं विद्धि, मपितुर्गुणमन्दिरम् ॥ ४९ ॥ त्वां च दृष्ट्वा जगजैत्र-रूपं चित्ताम्जभास्करम् ॥ जाताम्येषा महा-SRHon भाग !, त्वदेकायत्तजीविता ॥५०॥ मारधिकारिरूपस्त्वं, यतःप्रभृति वीक्षितः॥ ततः प्रभृति मामुर-धिते घस्मरः स्मरः ॥५१॥ कामदाघज्वरोच्छित्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, वृद्धिमेव प्रयात्यहो? ॥५२॥ अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः ॥ नो चेत्तदोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ॥ ५३॥ त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः॥ पराशतैरपि परै-हीयते मेषजैः कथम् ? ।। ५४ ॥ तद्दोषज्ञोपचार मे, न करिष्यति चेद्भवान् ॥ तदावश्यमयं जन्तुः, परलोकं गमिष्यति ॥ ५५ ॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ॥ तथा निर्वापय स्वाङ्ग-सङ्गमेनाङ्गमप्यदः ॥५६॥ इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रान्तमप्यसौ ॥ ५७॥ "प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश ॥ तत्राबायां भवेचिन्ता-ऽपरखां सङ्गमस्पृहा ॥ ५८॥ हतीयायां तु निःश्वास-अतुयां तु सरज्वरः ॥ देहे दाहश्च पञ्चम्यां, षष्ठयां स्थादोजनारुचिः॥५९॥ सप्तम्यां तु भवेन्मू.-ऽष्टम्यामुन्माद उस्वणः ॥ नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ॥६०॥" तदसौ सुन्दरी मा स, म्रियतां मद्वियोगतः॥ ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ ६१॥ मृगाक्षि ! सुन्दराज्यस्ख, राज्ञः शपुरेशितः॥ प्रथमं नन्दनं नाना-ऽगडदत्तमवेहि माम् ॥ ६२॥ कलाचार्यान्तिके कर्त, कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः ॥ ६३ ॥ तदुत्सुकोऽपि नेदानीं, त्वया सनन्तमत्सहे ॥ इतो वस्तु हत्वा स्वां, गमिष्यामि न ।इव च पुरे हर्षप्रतो । २-४ कामः । ३ भक्षकः । ५ उरिछतिः शान्तिः । । कौँ । • कामानिदग्धा । ८ मरणम् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy