________________
अध्य
.
.
उत्तराभ्य- बनसूत्रम् ॥५३॥
किन्तु, व्यसनं महदर्जितम् ! ॥४७॥ मातुर्गुरोश्च वाक्यानि, कुलाचारं च लुम्पता॥ मया विषयगृद्धेन, कर्मानहमिदं कृतम् ।।४८॥ विश्वद्विषमोदक-विषयैस्तदलं मम ॥ ध्यायनित्यादिसंवेगा-नातिस्मृतिमवाप सः॥४९॥ खयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि ll | शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग्, राज्ञोऽभ्यर्णे जगाम सः॥ ५० ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः ॥ निजां मनोरथश्रेणी, निवेयेत्यवदन्मुनिः ॥ ५१ ॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते ॥ माषद्वयाश्रितं कार्य, कोट्यापि न हि निष्ठितम् ।। | ॥५२॥ तनिशम्य नृपस्तुष्टो-ऽवादीन्मुश्च व्रतं द्रुतम् ॥ ददामि कोटीमपि ते, मुंश्व भोगान् यथासुखम् । ॥ ५३ ।। मुनिः स्माह कृतं | द्रव्यै-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाहं, धर्मलाभोऽस्तु भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गत्योगं तपश्चरन् ।
विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ॥ ५५ ॥ इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहामिधपुरा| ध्वनि ॥ ५६ ।। तत्र चेत्कटदासाख्या-चौराः पञ्चशतीमिताः ॥ बलभद्रादयोऽभूवन, पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधाहाँ-स्तांश्च विज्ञानचक्षुषा ॥ तेषामुपकृति कत, तत्रारण्ये ययौ यतिः॥५८ ॥ तमायान्तं द्रुमारूढो-पश्यदेको मलिम्लुचः॥ आयाति श्रमणः कोपी-त्यन्येषाश्च न्यवेदयत् । ५९॥ अस्मानवगणय्यैव, समेत्ययमिति क्रुधा ॥ गृहीत्वा ते मुनि निन्यु-रुपसेनापति द्रुतम् ॥ ६॥ ऊचे सेनापतिः क्रीडा, कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१ ॥ वाचं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारण बिना ॥ ६२ ॥ वादितेष्वथ तालेषु, चौराणां || पञ्चमिः शतैः ।। ध्रुवकानुच्चकैर्गाय-बनत कपिलो मुनिः ॥६३॥ तद्यथा-"अधुवे असासयंमि, संसारंमि उ दुक्खपउराए ॥ किं नाम ॥५३॥ होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा॥६४॥प्रतिध्रुवमिमं गायन्, ध्रुवं कपिलकेवली ॥ जगौ सूरीन् धुवान् शान्त-रसपीयूषसा
SHIKSHAKAKAR