SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ गरान् ॥ ६५ ॥ एतदध्ययनं जज्ञे, तैरेव ध्रुवकैध्रुवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते, वचांस्यपि हि तादृशाम् ।। ६६ ॥ तेषु चाचं ध्रुवं श्रुत्वा, उत्तराध्य केप्यबुध्यन्त दस्यवः॥ केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ॥ ६७ ॥ इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षयत्पश्चशतानि ||अभय यनपत्रम् | चौरान् । विहृत्य पृथ्व्यां मुचिरं क्रमाञ्च, बभूव निर्वाणपुराधिवासी ॥ ६८॥ इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते, तच्चेदं॥५४॥ मूलम्--अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए। किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ॥१॥ व्याख्या-कपिलो हि भगवान् स्वयंबुद्धश्चौरप्रतिबोधार्थ प्रथमममुं ध्रुवं जगौ । ध्रुवकलक्षणश्चेदं-"ज गिज्जड पुच्वं चिश, पुणो | Pा पुणो सबकवबंधेसु ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥१॥ ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर || ४ इत्यर्थःन तथा अध्रुवस्तमिन् संसार इति सम्बन्धः । भ्रमन्ति यत्र सर्वस्थानेषु जन्तवः यदुक्तं-"रङ्गभूमिन सा काचि-च्छुद्धा जगति विद्यते ॥ विचित्रः कर्मनेपथ्य-यंत्र जीवैन नाटितम् ॥ १॥" तथा अशाश्वते कालतोप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं । चलं रूपारोग्यं बलमिह चलं जीवि | तमिदं, जनो दृष्टो यो वै जनयतिसुखं सोपि हि चलः ॥१॥" संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स १४॥ तथा, प्राकृतत्वाच्च व्यत्यये 'दुक्खपउराएत्ति' किमिति प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कर्मैव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन अहं दुर्गतिं नरकादिकां 'न गच्छेजत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेपि च यदेवमुक्तं 11५1.
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy