________________
*
-
*
&स निर्जरः॥ आमीरपल्ल्यामामीर-स्वामिनस्तनयोऽभवत् ॥ ११ ॥ स क्रमायौवनं प्राप्तो, रूपलावण्यशालिनीम् ।। आभीरतनयाउचराध्य
अच०१ मेकां, पितृभ्यामुदवाह्यत ॥ १२ ॥ तस्य सार्घ तया सौख्यं, भुञ्जानस्य मृताऽजनि ।। भद्राभिधा स्वीयरूप-तृणीकृतमुराङ्गना ॥१३॥ बनरत्रम ॥१५॥
सा कन्यका क्रमामव्य-तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण-चेतोहरिणवागुराः ॥ १४॥ न वेषो नाप्युपस्कार-स्तादृशोऽभू. तथापि सा ॥ स्वरूपेणैव सर्वेषा-माचकर्ष दृशो विशाम् ॥ १५॥ तस्याः पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं प्रति ॥ १६॥ अनासि सर्पिःसम्पूर्णा-न्याऽदायान्येऽपि भूरयः ।। गोदुर्हस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ॥ १७ ॥ तस्यामीरस्य शकटं, भद्रा स्वयमखेटयत् ॥ शकटानां खेटने सा, बतीवनिपुणाऽभवत् ॥ १८ ॥ ततोऽन्ये गोदुहस्त्यक्तमार्गास्तस्या दिक्षया । उत्पथे प्रेरयन् क्षिप्र-मनांसि स्वमनांसि च ॥१९॥ मेरेतद्वदनाम्भोज-भ्रमरीकृतरष्टयः ।। अखेटयन् स्वशकटां-स्तदीयशकटान्तिके ॥ २० ॥ विश्वककार्मणं तस्याः, पश्यन्तो रूपमद्भुतम् ॥ प्राप्नुवन्तः शर्रव्यत्वं, सरस्याकृष्टधन्वनः 8 | ।। २१ ॥ यथा तथा खेटयन्तः, शकटानऽखिलानपि ।। सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ॥ २२ ॥ (युग्मम् ) ततः खिन्ना व्यधुस्तस्याः, सम्ञामशकटेति ते ॥ असावशकटातात, इति तज्जनकस्य च ॥ २३ ॥ तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह ताम् ॥ तस्यै दत्वा च सर्वस्वं, प्राब्राजीत्साधुसन्निधौ ॥२४॥ स मुनिः स्वगुरोः पार्थे, विधिपूर्वकमाईतम् ॥ पठति स्म श्रुतं यावदुत्तराध्ययनत्रयम् ॥ २५ ॥ चतुर्थाध्ययने तस्यो-द्दिष्टेऽसङ्घयसञके ॥ कोंदियाय तज्ज्ञाना-वरणं प्राग्भवार्जितम् ।। २६ ॥ आचाम्लयुगलेन द्वौ, दिवसौ जग्मतुः परम् ॥ एकोप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ।। २७॥ ततोऽवादीद्गुरुस्तं चेत्,
१ वागुरा मगजालिका । २ प्राणीनाम् । । शकटान् । ४ गोपाः ५ विकसिततन्मुखकमले अमरसरक्कृतलोचनाः । ६ वध्यत्वम् ।
4%e0%
A4%ACS
+51