SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 2 पनपत्रस्त ॥१५॥ || 'प्रतिपद्यमानख' अङ्गीकुर्वतः, 'एवमपि' विशिष्टचर्ययापि 'विहरतो' निःप्रतिबन्धत्वेनानियतं विचरतः, 'छम' ज्ञानावरणादि कर्मी पराभ्यः 'न'व 'निवर्तते' नापैति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिनं चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्धनीयमिति सूत्रद्वयार्थः ॥४३॥ ॥११॥ एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाचास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यता-"ज्ञानं मद1 दर्पहरं, माद्यति यस्तेन तस्य को वैद्यः१॥ अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? ॥१॥ इति उदाहरणश्चात्र, तथाहिहै गङ्गाकूले स्थिते क्वापि, नगरं भातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्रौ भेजतुव्रतम् ॥ १ ॥ बहुश्रुतस्तयोरेको-ऽन्यस्त्व भदबहुश्रुतः॥ बहुश्रुतो यः स प्रापा-ऽऽचार्यकं स्वगुरोः क्रमात् ॥ २॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिरन्वहम् ॥ विनेयः' क्षणमप्येकं, | स लेमे नाहि विश्रमम् ॥३॥रात्रावपि च तैरेव, प्रतिपृच्छादिकारिभिः ॥ नैव निद्रासुखं किञ्चि-दपि सूरि-भाज सः॥४॥ | अल्पश्रुतो यस्तद्धाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां च, तिष्ठति स्म यथासुखम् ॥५॥ ततः स सरिः सततोजागरेणाऽतिखेदितः । उद्विप्रचित्तो नितरा-मित्यन्येधुरचिन्तयत् ॥ ६ ॥ अहो ! सपुण्यो मद्धाता, भुक्त्वा स्वपिति यः सुखम् ॥ अहं त्वधन्यो निद्रातुं, न शक्नोमि निशास्वपि ! ॥७॥ अभ्यस्तं हि यथा ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ॥८॥ [यदुक्तं केनचित् ] मूर्खत्वं हि सखे! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो १ बहुभोजनो-२ |पमना ३ नक्तं दिवा शायकः ४॥ कार्याकार्यविचारणान्धवधिरो ५ मानापमाने समः ६, प्रायेणामयवर्जितो ७ रढवपु ८ मूर्खः सुखं जीवति ॥९॥" दुर्थ्यानेनामुना ज्ञाना-वरणीमुपायं सः॥ विपन्नस्तदनालोच्य, सुरोऽभूद्वतपालनात् ॥१०॥ तत,युतश्च भरत-क्षेत्रेचैव शिष्यैः । । शान्तिम् । । महनि । । अत्रयो निर्लजः । ५ स्वप्नशीलः । । रोगः । SAHARA 95ee
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy