________________
अय.
उत्तराध्ययनरत्रम् ॥१५०॥
NAGAR
पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मइ विहवा ॥ ५३॥” प्रतिबुद्धस्तदाकर्ण्य, सागरो धिषणामदं । जहौ प्राकृतधीदर्प-दोषं चालोचयन्मुहुः ॥५४॥ सागरक्षपंकवन्मुनीश्वर-नों विधेय इति धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह एव धिषणापरीषहः ॥ ५५ ॥ इति प्रज्ञापरीषहे सागराचार्यकथा ॥२०॥
इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वाचद्विपक्षभूतत्वाचाज्ञानर परीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्याचत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्चे* मूलम्-णिरडगंमि विरओ, मेहुणाओ सुसंवुडो। जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ॥ ४२ ॥ |
- व्याख्या-"निरद्वगंमि”ति अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् , प्रयोजनं विनेत्यर्थः, 'विरतः' निवृत्तो ४। 'मैथुनात्' अब्रह्मणः। सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यजत्वात् , 'सुसंवृतः' इन्द्रियनो
इन्द्रियसंवरणेन योऽहं 'साक्षात्' परिस्फुटं नाभिजानामि, 'धर्म' वस्तुस्वभावं, "कल्लाण"त्ति लुप्तस्य बिन्दोर्दर्शनात् कल्याणं-गुमं, 'पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो यदि विरतेः कश्चिदर्थः सिध्येन तदा ममत्थमज्ञानं सम्भवेदिति ॥४२॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं । यतः-..
मूलम्-तवोवहाणमादाय, पडिमं पडिवजओ। एवंपि विहरओ मे, च्छउमं न णिअदृइ ॥४३॥ व्याख्या-'तपः' भद्रमहाभद्रादिः, 'उपधानम्' आगमोपचाररूपमाचाम्लादि, 'आदाय आसेग्य, 'प्रतिमा' मासिक्यादिमा
इदिनदव । । साइपद ।