SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ उच्चराज्य मनसूत्रम् ॥७३॥ आम्राणि याचते सा च यदा तद्दोहदाकुला || अक्षराणि पुरस्तस्या - स्त्वमेतानि लिखेस्तदा ॥ ६० ॥ गर्भस्यमङ्गजमिमं मातर्मा ददा चेत् ॥ ददे तदानीमानीय, सहकारफलानि ते ।। ३१ ।। इदं तस्यां प्रपन्नायां समानीय ततो गिरेः ॥ फलानि तस्य चूतस्य तस्यै | दद्या महामते ! ॥ ६२ ॥ मां च जातं स्वसात्कृत्वा, जैनं धर्म विबोधयेः । न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ ६३ ॥ किश्च वैताढ्य नित्याई - चैत्यपुष्करिणीजले || न्यस्तमस्ति खनामाङ्कं कुण्डलद्वितयं मया ॥ ६४ ॥ बहूपायैरनुत्पन्न - प्रतिबोधस्य मे पुनः ॥ तद्दर्शनीयं भवता, स्वर्गलोकमुपेयुषा ॥ ६५ ॥ इति तद्वचने तेन मूकेनाऽङ्गीकृते सति ।। पुरोहितसुतः स्वर्गी, स्वस्थः स्वस्थानमासदत् । ६६ ।। स चान्यदा दिवयुत्वा मूकाम्याकुक्षिमाययौ | तस्यावाभूदकालेऽपि तदाम्रफलदोहदः ॥ ६७ ॥ तं ज्ञात्वेत्यलिखन्मूक- स्तदग्रे स्मृतदेवगीः ॥ चेन्मे गर्भमनुं दत्से, तदाऽऽम्राणि समानये ॥ ६८ ॥ तद्वचः प्रतिपन्नाया - स्तस्या देवोक्तपर्वतात् ॥ आनीयाऽऽम्राणि मूकोऽपि तं दोहदमपूरयत् ।। ६९ ।। सम्पूर्णदोहदा साथ, समये सुषुवे सुतम् ॥ तस्याऽर्हद्दत्त इत्याह्ना, पितरौ चक्रतुर्मुदा ॥ ७० ॥ ततः म मूकस्तं बाल-सोदरं लालयन् स्वयम् || धर्माभ्यासकृते चेत्यो- पाश्रयेष्वनयत्सदा ॥ ७१ ॥ मुनीन् वन्दयितुं मृको, नीचैश्चक्रे च तं बलात् । स तु वीक्ष्य मुनीनुच्चे - ररोदीन्न त्ववन्दत ॥ ७२ ॥ नीतोप्युपाश्रये तेन. मोदकाद्यैः प्रलोभ्य सः यतिदर्शनतोऽनश्यत् करभादिव सैरिभिः ॥ ७३ ॥ मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ । न सेहे कुग्रहग्रस्त, इव मन्त्रिगुग्गुलोः ॥ ७४ ॥ परिश्रान्तस्ततो मूकः, प्राबाजीत्साधुसन्निधौ । पाल्य संयमं स्वर्ग, गतः प्रायुङ्क्त चाऽवधिम् ।। ७५ ।। सानुजं तमपश्यच्च, परिणीतचतुष्प्रियम् ॥ तत्पूर्वभववाक्यं चा- स्मार्षीत्स्वीकृतमात्मना ॥ ७६ ॥ दुर्बोधस्य ततस्तस्थ, प्रतिबोधाय १ शाश्वजिनजिनालय वापीजले । २ देवः । ३ उष्ठात् महिष इव । ४ गुगल इति भाषा० । अध्य०१ ॥७३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy