SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ पायसम् ॥१३४ ॥ इयता त्वमुना नो नो, भावी नि तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेऽस्मिन् , कृतं चिन्तनयानया ॥१३५॥ प्रभुउचराध्य अध्य०१. वनसूत्रम् स्त्वागत्य विधिव-परिपाच्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवेषयन् ॥ १२६ ॥ अक्षीणमहानसया, लब्ध्या ॥१३॥ तत्पात्रसंस्थितम् ॥ नाक्षयत्पायसं ताव-दपि वारिवोदकम् ॥१३७॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दम्यावहो ? भाग्यम-साकमुदितोदितम् ॥ १३८ ॥ आश्रयं सर्बलब्धीना-मोषधीनामिवद्रिराट् ॥ प्रवर्तकः सन्मार्गाणां, तटिनीनामिवाम्बुदः । ॥ १३९ ॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा । यशोभिश्च महोभिश्च, न्यश्चयश्चन्द्रभास्करौ ॥१४० ॥ सिद्धिपुर्याः सार्थ8 वाहो, लोकोत्तरगुणाकरः॥ यदयं मिलितः स्वामी, कृपारसमहोदधिः॥१४१॥ [त्रिभिर्विशेषकम् ] किञ्च प्रसादादस्यैव, लब्धो | बोधिः सुदुर्लभः ॥ जगचिन्तामणिः श्रीमान् , वीरस्वामी च नंस्यते ॥ १४२ ॥ तदिदानी भवाम्भोधि-रसामिस्तीर्ण एव हि ॥ व्याप्तो जन्मजरारोग-मरणादिजलोमिभिः ॥१४३ ॥ इत्यादिध्यानमाहात्म्या-झुञ्जाना एव ते क्षणात् ॥ सौहित्य॑मिव सम्प्रापुः, केवलज्ञानमुज्ज्वलम् ॥ १४४ ॥ अथ सर्वेषु तृप्तेषु, गणेशो बुभुजे खयम् ॥ तान् विमितान् सहादाय, भूयोपि प्राचलत्पुरः ॥१४५॥ क्रमात्समवसरण-समीपभुवमीयुषाम् ।। दिन्नादीनां प्रातिहार्य-लक्ष्मीप्तिस्य पश्यताम् ॥१४६॥ एकोत्तरपञ्चशती-मितानां षष्ठका|रिणाम् ॥ उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ॥ १४७ ॥ (युग्मम्) तावतामेव कोडिन्न-प्रमुखानां तु तत्क्षणम् ॥ सर्वशं पश्यतां जज्ञे, पश्चमज्ञानसगमः ॥१४८ ॥ अथ प्रदक्षिणीचके, तैर्वृतो गणभृजिनम् ॥ ग्रहबजेः परिवृतः, सुमेरुमिव चन्द्रमाः ॥ १४९ ॥ ॥१३॥ तांचवमब्रवीद्वीक्ष्य, ब्रजतो जिनपर्षदि । भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् ॥ १५०॥ जिनान्माऽऽशातयेत्युक्त-स्ततो , 'वधतुं' इति भा०। र अद्रिः, पर्वतः । । नवीनामिव मेधः । ४ सूर्यः । ५ मांखा करता इति भा०। । तृप्तिम् । ७ गौतमः ८ जिनस्य । CM45554
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy