SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ स महामुनिः ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थ त्रिदेशोभवत् ॥ ११८ ॥ ततश्युत्वा विदेहेषु, प्राप्य नृत्वं स सेत्स्यति ॥ स्वयंवरा चिराध्य अध्य०१० भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ॥११९॥ तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः॥ कारणे तु तयोः श्रीदै, द पनसूत्रम् ॥१३०॥ में ध्याने एव शुभाशुभे ॥ १२० ॥ कुशोपि पश्य दुर्ध्याना-त्कण्डरीको ययावधः॥ पुष्टोपि पुण्डरीकस्तु शुभध्यानात्सुरोभवत् । | ॥१२१॥ अहो ! स्वामी ममाकूर्त-मज्ञासीदिति विस्मितः ॥ धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ॥ १२२ ॥ श्रीदसामानिको वज्र-स्वामिजीवस्तदा मुदा ।। सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ॥१२॥ स च पञ्चशतीमानं तदध्ययनमग्रहीत्॥ नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ॥१२४॥ प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः॥प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥ १२५ ॥ गौतमः स्माह युष्माकं, अस्माकं च गुरुर्जिनः ॥ ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरुः ? | ॥१२६॥ गणी जगाद सर्वज्ञा, सुरासुरनमस्कृतः॥ जितरागो जयति मे, गुरुवीरो जगद्गुरुः ॥१२७॥ तदाकर्ण्य प्रमुदिता-स्ते सर्वे ५ तापसोत्तमाः॥ देवार्पितयतिवेषाः, प्राव्रजन् गौतमान्तिके ॥१२८॥ तैश्च सार्धं चलन् भिक्षा-काले जातेऽथ तान् गणी॥ किं भोजनं युष्मदर्थ-मानयामीति पृष्टवान् ? ॥ १२९ ॥ प्राज्यैः पुण्यैर्गुरुरसौ, प्राप्तो वाञ्छितदायकः ॥ तदद्य हृद्यैरशन-स्तर्पयामः क्षुधानलम् । ४॥ १३० ॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमानेन पारणम् ॥ १३१ ॥ ततो गतो गणी ४ | पार्श्व-ग्रामे केनापि भक्तितः॥ खण्डाज्यपायसैः प्राज्यः, प्रासकैः प्रत्यलम्भ्यत ॥ १३२ ॥ पतगृहस्तदापूर्ण-स्तत्पाणौ दिद्युते तदा ॥ ॥१३०॥ पूर्णेन्दुरिव तद्वक्र-लीला शिक्षितुमागतः ॥ १३३ ॥ अथायान्तं करस्थैक-पात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति ॥१३॥ सर्वार्थसिद्धनामके विमाने । २ निर्जरः । कुबेर । । भभिप्राथम् । ५ पवित्र विचारः । AAAAAAX
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy