________________
+
भव्य०१
II-%
६ तर्हि कध्यताम् ॥ ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥१०२॥ भोगवाञ्छा ममास्तीति, हित्वा ब्रीडां व्रती जगौ॥ ततसरायबनस्वस
स्तम नृपो राज्य, पापभारमिवार्पयत् ॥१.३॥ लोच कृत्वा चतुर्याम, धर्म च प्रतिपद्य सः॥ कण्डरीकात्साधुलिङ्गं सुखपिण्ड॥१२९॥
मिवाददे ॥ १०४॥ गुरूपान्ते परिव्रज्य, भोक्ष्येहमिति निश्चयी॥ सोचालीदिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥१०५॥ कण्डरीकस्तु तत्रैव, दिने सुबहुभोजनम् ।। चखादादृष्टकल्याण, इवोच्चैाद्विमुद्वहन् ॥ १०६ ॥ प्रणीतमतिमात्रं त-न्मन्दानेस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ १०७॥ पापोयमिति नीरागैः, सचिवाद्यैरुपेक्षितः॥ सोथ व्यथानदीपूरे, प्युवमानो व्य. | चिन्तयत् ॥१०८॥ सम्प्राप्तव्यशनं नाथ-मुपेक्षन्तेत्र ये जडाः॥ विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ॥१०९॥ ततोहं यदि जीवामि, तदोपेक्षाविधायिनः ॥ सपुत्रपौत्रान् मन्त्र्यादीन्, घातयाम्यखिलानपि ॥ ११० ॥रौद्रध्यानमिति ध्यायन , क्रूरस्तन्दुलमत्स्यवत् ॥ राज्यादौ मूञ्छितो बाढं, जम्बाल' इव शूकरः ॥१११ ॥ सोभूद्विपद्य ज्येष्ठायु-नारकः सप्तमावनौ ॥ अन्ते हि यादृशी बुद्धि-स्तादृश्येव गतिर्भवेत् ॥११२॥
पुण्डरीकोथ सम्प्राप्य, गुरुन् धर्म प्रपद्य च ॥ शीतरुक्षारसाहारै-श्वकाराष्टमपारणम् ॥ ११३ ॥ तैश्चाहारैरभृत्तस्य, देहसन्देह कृव्यथा ॥ तथापि स्थैर्यमास्थाय, स राजर्षिरदोवदत् ॥ ११४ ॥ नमोहद्भयो भगवयः, सम्प्राप्तेभ्यः परम्पदम् ।। सिद्धेभ्यः स्थविरे
भ्यश्च, साधुभ्यश्च नमो नमः ॥११५॥ गुरूपान्ते मया पूर्व-मुपाचास्ति चतुर्वती ॥ इदानीमपि संसारा-र्णवनावं श्रयामि ताम् ॥११॥ ॥१२९॥ जिनादीनामदीनोहं, शरणं स्वीकरोमि च ॥ प्रान्ते चाभीष्टमप्येत-द्युत्सृजामि निजं वपुः ॥११७ ॥ कृतकृत्य इति प्राप्य, पञ्चत्वं
१ कादवः । २ मरणम् ।
C4%80