SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पनपत्रम् ॥७९॥ यन्नन्दपुरं, निधानमिव भोगिनेः ॥१०२॥ तदा च क्षीणपुण्यत्वात् , क्षीणबुद्धिपराक्रमः॥ चाणक्यस्यान्तिके नन्दो, धर्मद्वारम अभ्य याचत ॥ १०३ ॥ ततः प्रोवाच चाणक्य-स्त्वमेकेन रथेन यत् ॥ नेतुमीशस्तदादाय, पुरानियहि निर्भयः ॥ १०४॥ नन्दोऽपि द्वे स्त्रियौ कन्या-मेकां सारधनानि च ॥ रथेऽधिरोप्य नगरा-मिययौ दीनतां गतः ॥१०५॥ चाणक्यचन्द्रगुप्तौ च, सच पर्वतको नृपः॥ पुरे प्रवेष्टुमाजग्मु-स्तदैवानन्दमेदुराः ॥ १०६ ॥ तदा च सा नन्दसुता, चन्द्रगुप्तं निरक्षत ॥ सद्यो जातानुरागा| ★च, जज्ञे तत्सङ्गमोत्सुका ॥ १०७ ॥ चन्द्रगुप्तास्य चन्द्रक-चकोरायितलोचनाम् ॥ वीक्ष्य स्खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ १०८॥ हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्रया द्रुतं राज-पुत्र्यो हि स्युः स्वयंवराः ।। १०९ ।। याहि । याहि त्वद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ॥ ११० ॥ चन्द्रस्य च रथे याव-त्साऽऽरोदुमुपचक्रमे ॥ दैवातावदभज्यन्त, द्रुतं तस्यारका नव ॥ १११ ॥ अमङ्गलकरी तां च, ज्ञात्वा चन्द्रो न्यवारयत् ॥ चाणक्यस्तं ततो. | ऽवादी-द्वत्सेमा मा निषेधय ॥११२॥ यदनेन निमित्तेन, सुन्दरोदेकवादिना ॥ पुरुषानव यावत्ते, वंशो भावी महर्द्धिकः ।। ११३॥ ६ मूर्त्तामिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गेहे ते त्रयोऽप्यगुः ॥ ११४ ॥ तत्र चैकाऽभवत्कन्या, गरलीॐ भूतभूधना ॥ आजन्माभोजयत्तां हि, नन्दराड् विषमं विषम् ॥११५॥ तां च पर्वतकः प्रेक्ष्य, जो गाढानुरागभाक् ॥ चाणक्यो ऽपि ततस्तस्सै, तां ददौ धिषणानिधिः॥११६ ॥ तदैव तस्या विवाह, पारेमे स महीपतिः ॥ सङ्क्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ ११७॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ ।। हे मित्र ! याम्यहं मृग-मुरगग्रस्तवभृशम् ॥ ११८ ॥ तत्पा. । सर्पाः । २ उदकः निमित्तम् । ३ विषीभूतशरीरा । । इदिनिधानः । . REC%AA AEEK
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy