SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यपनपत्रम् ॥१६७॥ teSHOR मूलम्-समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ॥९॥ __ व्याख्या-'श्रमणः' साधुरई, 'संयतः' सम्यगुपरतः पापच्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा 'विरतो' निवृत्तो । | धन-पचन-परिग्रहात्, तत्र धनं-चतुष्पदादि, पचनम्-आहारपाकः, परिग्रहो-द्रव्यादिमूर्छा, अत एव परस्मै-पार्थ प्रवृत्त-निष्पन्नंटू | परप्रवृत्त, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव न तु मदर्थ निष्पन्नस्य, भिक्षाकाले 'अन्नस्य' अशनस्य "अ"त्ति अर्थाय 'इह' यज्ञपाटे आगतोस्मीति सूत्रार्थः ॥९॥ अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किश्चित्कस्मैचिद्दीयत इत्याहविअरिजइ खजइ भुजइ अ,अन्नं पभूअंभवयाणमेआजाणाहमेजायणजीविणोत्ति,सेसावसेसं लहऊ तवस्सी व्याख्या-'वितीर्यते' दीयते दीनादिभ्यः, 'खाद्यते' खण्डखाद्यादि, 'भुज्यते च' भक्तसूपादि, 'अन्नम्' अशनं, 'प्रभूतं' भूरि, द भवतां' युष्माकं सम्बन्धि, 'एतत्' प्रत्यक्षम् , तथा 'जानीत' अवगच्छत "मे"त्ति मां "जायणजीविणो"ति 'याचनजीवितं' याचM नेन जीवनशीलं, स्त्रे च द्वितीयाथै षष्ठी, इत्यतो हेतोः 'शेषावशेषम्' उद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः, लभतां 'तपस्वी' यतिरिति सूत्रार्थः॥१०॥ इति यक्षेणोक्ते द्विजा एवं स्माहुःमूलम्-उवक्खडं भोअण माहणाणं, अत्तढि सिद्धमिहेगपक्वं । न ह वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओ सि? ॥११॥ SHRECORG R ERA ॥१६७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy