SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ चराध्यपनपत्रम् ॥१६६॥ पा SAGAR मूलम्-कयरे तुम इअ अदंसणिज्जे ?, काए व आसाइहमागओसि। ओमचेलगा! पंसुपिसायभूआ!, गच्छ खलाहि किमिह हिओसि ? ॥ ७॥ व्याख्या-कतरस्त्वं ? पाठान्तरे च को रे त्वं ? तत्राधिक्षेपे रेशब्दः "इ"ति इति अमुना प्रकारेण 'अदर्शनीय:' अद्रष्टव्यः || "काएव"त्ति कया वा “आसाइहमागओसि"त्ति प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाञ्छया 'इह' यज्ञपाटे 'आगतः' प्राप्तः 'असि' वर्चसे ? अवमचेलक ! पांशुपिशाचभूत! पुनरनयोग्रहणमत्यन्तनिन्दासूचकं, 'गच्छ' ब्रज "खलाहि"चि देशीभाषया । al'अपसर' अस्मदृष्टिपथादिति शेषः, किमिह स्थितोसि त्वं ? नैवेह त्वया स्थेयमिति सूत्रार्थः ॥ ७ ॥ एवमधिक्षिप्ते साधौ शान्ततया | किश्चिदजल्पति तत्सानिध्यकारी गण्डीतिन्दुकयक्षो यच्चक्रे तदाहमूलम्-जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ॥८॥ व्याख्या-यथः "तहिं"ति 'तसिन्' अवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकबनमध्ये हि महांस्तिन्दुकधस्तत्रासौ वसति, तस्यैव च तरोरधस्ताचच्चैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । 'अनुकम्पक:' अनुकूलप्रवृत्तिः, कस्येत्याह-'तस्य हरिकेशवलस्य महामने, 'प्रच्छाब' आवृत्य 'निजकं' खकीयं शरीरं, मुनिदेह एव प्रविश्य स्वयमनुपलक्ष्यः समित्यर्थः, इमानि वक्ष्यमाणानि वच| नानि "उदाहरित्थ"त्ति उदाहृतवानिति सूत्रार्थः ॥८॥ तान्येवाह ACKERALA me
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy