________________
hitine
बनसूत्रम् ॥१६५॥
॥१६५।।।
व्याख्या - जातिमदेन - ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रति स्तब्धाः 'हिंसकाः' प्राणिप्राणापहारिणः अजितेन्द्रियाः अत एव 'अब्रह्मचारिणो' मैथुनसेविनः, वर्ण्यते हि तन्मते मैथुनमपि धर्माय - "धर्मार्थ पुत्रकामस्य, खदारेष्वधिकारिणः || ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ १ ॥ " तथा " अपुत्रस्य गतिर्नास्ति, स्वर्गे नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्ग गमिष्यति ॥ २ ॥ " इत्यादिकथनादत एव बाला बालक्रीडा कल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात्, 'इदं' वक्ष्यमाणं वचनं "अब्बवि” | ति अब्रुवन्निति सूत्रार्थः ॥ ५ ॥ किं तदित्याह -
मूलम् — कयरे आगच्छइ दित्तरुवे ?, काले विकराले फोक्कनासे ।
ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिअ कंठे ॥ ६ ॥
व्याख्या – “कयरे”त्ति कतरः, एकारः प्राकृतत्वात्, आगच्छति 'दीप्तरूपो' बीभत्साकारः, कालो वर्णतः, 'विकरालो' दन्तुरत्वादिना भीषणः, "फोक्क "त्ति देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोकनासः, 'अवमचेलो' निकष्टचीवरः, | पांशुना-रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धतया चैत्रमुच्यते । तथा "संकर दूस" ति सङ्करस्तृण भस्मगोमयादिराशिरुत्कुरुडिके तियावत् तस्य दुष्यं वस्त्रं सङ्करदृष्यं, तत्र हि यदतीवनिकृष्टं निरुपयोगि स्थात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं 'परिघृत्य' निक्षिप्य 'कण्ठे' गले । सहि | अनिक्षिप्तोपधितया स्वमुपकरणमादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः || ६ || इत्थं दूरादागच्छन्नुक्तः आसन्नं चैनं किमूचुः ? इत्याह
अध्य०१२
॥१६५॥