SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ बबरचार १५७ Montwww मूलम्-तेणे जहा संधिमुहे गहीए, सकम्मुणा किच्चइ पावकारी ॥ एवं पया पेव इदं च लोए, कडाण कम्माण न मुक्खु अस्थि ॥ ३ ॥ व०५ व्याख्या--'स्तेन चौरो यथा 'सन्धिाखें यात्रद्वारे गृहीता' आतः 'स्वकर्मणा' स्वीयानुष्ठानेन 'इत्यते' छियते 'पापकारी' १५० ५ पापकरणशीला, कथं पुनरयं कृत्यते । इत्यत्र सम्प्रदायस्ताहिक नमरे काप्यभूत्कोऽपि, चौरचौर्यविशारदः । स चानेकप्रकारेकु, क्षात्रेषु निपुणोऽभवद ॥१॥ नन्यावर्तघटाम्भोधि-कपीशीपांदिसंस्थितम् ॥ थानं दत्वान्वहं चक्र, वास्कय स हि तस्करम् ॥२॥ सर्वतो दत्तफलके-ऽन्यदाऽपवरके कचित् ॥ स धात्रमख| नचारु, कपिशीर्षकसंस्थितम् ॥३॥ तत्र यात्रं खनन्तं तं, ज्ञात्वा जाग्रद्हाधिपः ॥ उत्थाय ते प्रदेश द्राक, चमाज निभृतक्रमः ॥ ४॥ गृहे प्रविष्टः शनेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्रविष्ट तं, हुतं जग्राह पादयोः ॥६॥ ततो गृहीतोऽहमिति, स प्रोचे | |बाबदस्यवे ॥ सोऽपि तं इस्तयोधृत्वा, बहिःक्रप्टुं समाकप ॥६॥ सोऽन्तःस्थेन गृहेशन, बहिस्थेन च दस्युना ।।-आकृष्यमाणो नेवासुस्वाङ्गसङ्गोपने क्षमः ॥ ७॥ अतीव सङ्कटे धाने, तदा तत्र स्वनिर्मिते ॥ सोऽकृत्यते भृशं तीक्ष्णैः, कपिशीर्षकदन्तकः ॥८॥ ततः स चौरा सपराक्रमाम्यां, ताभ्याममाभ्यामपि कुष्यमाणः धात्रेण तेन खकृतेन कुत्ता, पीडा प्रपेदे मरणावसानाम् ॥९॥ इति स्वकृतकर्मभोगे चोरकथा॥ एवम्' अनेनोदाहरणदर्शितन्यायेन 'प्रजा' प्राणिसमहरूपा 'प्रेत्य' परलोके इहं च लोए" चित्र द इह लोके च. स्वकृतकर्मनिर्मितविविधवाधाभिः कृत्यते: कुतचायत इत्याहै-यतः कृतानां कर्मणो न मोक्षोऽस्ति, यदुक्तं 1 चौर्यछ । र कपाटे बोरो इतिभा गुंसीणा ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy