________________
उचराध्यबनास्
॥२५८॥
"यदि क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसितेषु वृक्षेषु फलं शाखासु जायते ॥ १ ॥” ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धाः
दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे || आरुह्य क्षात्रमखन - द्वनं चादाय निर्ययौ ॥ १ ॥ ततः प्रातर्वद्रव्य - विनाशौत्पन दुःखतः ॥ प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ २ ॥ लोके च मिलिते भूरि-तरे तत्र स तस्करः । कः किं वक्तीति निर्णेतु-मांगान्मब्जुलवेषभृत् ॥ ३ ॥ [ युग्मम् ] लोकाश्चैवं तदा प्रोचु- र्दुरारोहेऽत्र वेश्मनि । आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् १ ॥ ४ ॥ क्षात्रेणानेन लघुना, परोस्कन्दी कथं च स । प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ॥ ५ ॥ तदस्य खेचरस्येव, पाटचरंशिरोमणेः ॥ वाचामगोचरां शक्ति, दृष्ट्वा चित्रीयते मनः ॥ ६ ॥ इति लोकोक्ति माकर्ण्य, तुष्टश्रौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं, प्रविष्ट निर्गतोऽमुना १ ॥ ७ ॥ इति स्वयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् || मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाश्चक्रे जडाशयः ॥ ८ ॥ तत्रागता राजनरास्ततस्तं निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति म सम्यक् ॥ ९ ॥ इति पापप्रशंसाभिलाषे चौरकथा || एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ ३ ॥ इह च कर्मणामवन्ध्यत्वमुक्तं तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्तिर्भाविनी, अमुक्तौ वा धनादिवचद्विभज्यैवामी भोक्ष्यन्त इत्यपि कश्चिन्मन्येताऽत आह
संसारमावण्ण परस्स अठ्ठा, साहारणं जं च करेइ कम्मं ॥ कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उर्विति १. चौरः । २ पाटचरो दस्युः ।
IRC