SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ का सर्वे, पत्रपुष्पा चूता, क्षणाभिमाहि दाटोपा शाश्वतीं मन्यत १९० ॥ एवं विमृश्य दच्छत् पुनर्नृपः ॥ १८३ ।। उवाच सचिवो वाचं, स्वामिन्नस्य महातरोः॥ जगृहे मञ्जरी पूर्व-मेका युष्मामिरुत्तमा ॥ १८४ ॥ इत्यमुरा अध्य०९ चराध्य- सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ॥ गृहीत्वा चारश्रीकं, धनिनं तस्करा इव ॥ १८५ ॥ तदाकर्ण्य नृपो दध्यौ, चञ्चलत्वमहो। यन सूत्रम् श्रियाम्। यत्तादृशोप्यसौ चूतः, क्षणानिःश्रीकतां ययौ! ॥१८॥ यदेव तुष्टिकृत्पूर्व, स्यात्तदेव क्षणान्तरे। जायतेऽनीदृशं ॥१२१॥ वान्ति-समये भोजनं यथा ॥१८७॥ यथा हि बुबुदाटोपा, सन्ध्यारागश्च न खिरा । सम्पदोपि तथा सर्वा, न स्थिरा इति: निश्चितम्॥१८८यस्तुमोहेन जानाति,बालिशःसम्पदं स्थिराम्।। शाश्वती मन्यतेमन्दः स हि सौदामिनीमपि॥१८९॥ | | ततो दुष्कर्मतामिस्र-तमिस्राकल्पयानया ॥ आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥ १९० ॥ एवं विमृश्याहतसाधुधर्मः, प्रत्ये | कबुद्धश्चतुरश्चतुर्थः ॥ गान्धारराड् नग्गतिनामधेया, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ १९१ ॥ इति नग्गतिनृपकथा ॥ ४ ॥ ततश्च राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः ।। क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः॥१॥ तत्र चाभूचतुरि-मैकं यक्षनिकेतनम् ॥ तस्मिश्च व्यन्तरो मूर्ति-स्थितः पूर्वामुखोभवत् ॥ २॥ करकण्डमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान् ।। अपाचीसम्मुखद्वारा, द्विमुखश्च महामुनिः ॥ ३ ॥ पराङ्मुखः कथं साधो-स्तिष्ठामिति विचिन्तयन् ॥ तदापरं व्यधायको, दक्षिणाभिमुख मुखम् ॥ ४॥ नमि | स्तु पश्चिमद्वारा, प्राविशयक्षमन्दिरे ॥ ततोपि वदनं प्राग्व-तृतीयमकरोत्सुरः ॥ ५॥ नग्गतिस्त्वविशत्तत्रो-तरद्वारा गुणोत्तरः ॥ ॥१२॥ यक्षश्चके ततोप्यास्य, ततश्चाभूच्चतर्मुखः ॥ ६॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् ।। ततः स कण्ड्यनर्क, लात्वाऽकण्डूयते । श्रुतिम् ॥ ७॥ तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोत्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्वे, सदादः सचिनौषि किम् ? ॥८॥ तेनेत्युक्तोपि नो किश्चिन, करकण्हुर्यदायक्त ॥ तदा द्विमुखराजर्षि, नमिसाधुरदोम्यमात ॥९॥ त्यक्तसम्यादिकार्थीपि, निग्रन्थोपि CHAARA ॥ ततब 45C%5C%Ek 1
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy