SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ बमस्त्रम् ॥१२०॥ St- सापासात्पुनः पुरे ॥ १६८॥ एवं गतिरस्येति, नाम्ना नग्गतिमचि 4%AA- सुरगा आदेशंखप्रभोः कर्त. या पुरम् ।। लोकै पृष्टश्च सकालं, यथा वृत्तमचीकथत् ॥ १५॥ ततः कृतोत्सवाः पौरा: प्रोचुरेवं सविस्मयाः ॥ अहो ! भूमीविभोर्माग्या-भ्युदयो भुवनाशतः ॥ १६६ ॥ सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं विशः॥ असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्प| दम् ।। १६७ ।। भूमियस्तु प्रियां ध्यायन्, पञ्चमेहि ययौ नगम् ।। दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ॥१६८॥ एवं मुहमुहुः झैले, ब्रजन्तं तं नृपं प्रजाः॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमृचिरे ॥ १६९ ॥ तं चान्यदा गतं तस्मि-अद्रावित्यवदसुरः। आदेशंखप्रभोः कर्तु, यास्वाम्यहमिवोधुना ॥१७०॥ यद्यप्येनां विहायाहं, कापि नो मन्तुमुत्सहे॥अनुल्लङ्घयां प्रभोराज्ञांतथाप्युल्लमये कथम् ॥ १७१ ॥ कालक्षेपश्च मे भूयान्, भविता तत्र भूपते ।। इतः स्थानाच्च नान्यत्र, सुता मे लप्स्यते रतिम् ॥ १५२ ॥ | तद्यथैकाकिनी न स्या-दसौ कार्य तथा त्वया ॥ मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ॥ १७३ ॥ इत्युदीर्य गते देवे, तस्या | धृतिकृते नृपः॥ अकारयनगे तत्र, नगरं नव्यमुत्तमम् ॥ १७४ ॥ प्रलोभ्य लोकांचानेकान्, पुरे तत्र न्यवासयत् ।। चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ॥ १७५ ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नृपः ।। तच्च राज्यद्वयं सम्यक्, शशासोदग्रशासनः॥१७६॥ न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयनित्यं, स त्रिवर्गमसाधायत् ॥ १७७ ॥ सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः ॥ नरेन्द्रो नगराद्राज-पाटिकायै विनिर्ययौ ॥ १७८ ॥ तदा च पल्लवातानं, मञ्जरीपुञ्जपिञ्जरम् ॥ माकन्दमेकमद्राशीच्छत्राकरं सदाफलम् ॥ १७९ ॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः ।। आददे मञ्जरीमेकां, शेषामिव सुधाभुजः॥ १८ ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमञ्जरीः ।। आदाय दारुशेष तं, सहकारं वितेनिरे ॥१८१॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे ।। आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मन्त्रिणम् ॥ १८२ । मन्त्रिणा च तरौ तस्मिन्, काष्ठशेषे प्रदार्शते ॥ईदृशोसौ कथमभू-दित्यपृ. 3-944 १२०॥ A4
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy