SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१२२॥ भवान् स्वयम् ॥ करोति कार्य चेदन्य-दोषप्रेक्षणलक्षणम् ॥१०॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् ॥ परापराधवी. क्षायै, क्रियन्ते हि नियोगिनः॥१९॥ इदानीं तु नियोगित्व, निःसङ्गस्योचितं न ते ॥ तच्छुत्वा नमिमित्यूचे, नग्गतिर्गतदु| तिः ॥ १२ ॥ यदि सर्व विहाय त्वं, मोक्षायोद्यच्छ से मुने ! ॥ तदा किमर्थमन्यस्य, निन्दा वितनुषे वृथा ? ॥ १३ ॥ करकण्ड | रथाचख्यौ,मोक्षाकांक्षिषु भिक्षुषु।। वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ॥१४॥या रोषात् परदोषोक्तिः सा निन्दा खलु | कथ्यते॥ सातु कस्यापि नो कार्या, मोक्षमार्गानुसारिभिः॥१५॥ हितबुद्ध्या तु या शिक्षा,सा निन्दा नाभिधीयते॥ अत एव च सान्यस्य, कुप्यतोपि प्रदीयते॥१६॥ यदार्ष-"रूसऊ वा परो मा वा विसं वा परिअत्तउ। भासिवा हिआ भासा सपक्खगुण कारिआ ॥१७" अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना ॥ ते त्रयोप्युररीचक्रु-विजहुश्च यथारुचि ॥ १८॥ पुष्पोत्तरविमानाचे, चत्वारोपि सहच्युताः ॥ सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमाव : १९ ॥ इति प्रत्येकबुद्धानां, चतुर्णा शमशालिनाम् ॥ सम्प्रदा | यानुसारेण, चरितं परिकीर्तितम् ॥ ३०॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शमशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ॥ २१ ॥ इति समाप्ता प्रसङ्गाता प्रत्येकबुद्धवक्तव्यता ।। EEEEEEEEEEEE ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्यभुजिष्यो पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ॥९॥ ॥ SEEEEEEEEEEE36] ॥१२॥ ॥१२२॥ IP
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy