________________
अध्य
.
.
श्रुतमवधारितं, गुरुभ्य इति शेषः । अयं भावः-गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखानामन्तरमपि स्यात, औपपाति-13 उचराध्य- कत्वे त्वन्तर्मुहुर्तानन्तरमेव महावेदनोदय इति कुतस्तदन्तरसम्भवः १ तथा च, अहाकम्महिंति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः बनस्त्रम् कर्ममिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् तदनुरूपमेव स्थानं स इति बालः पश्चादित्यायुषि हीयमाने परितप्यते, यथा धिग्मां दुष्क॥११॥
मकारिणं! किमधुनामन्दभाग्यः करोमि ? इत्यादि शोचतीति सूत्रार्थः ॥ १३ ॥ असुमेवार्थ दृष्टान्तद्वारा द्रढयन्नाहमूलम्-जहा सागडिओ जाणं, समं हेच्चा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गमि सोयइ॥१४॥
व्याख्या-यथा शाकटिको गंत्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णो गन्तुं प्रवृत्तोऽक्षे धुरि भग्ने खण्डिते शोचति, धिग्मे ज्ञान ! यदहं जाननपायमवापमिति सूत्रार्थः ॥ १४ ॥ अथोपनयमाहमूलम्-एवं धम्मं विउकम्म, अहम्मं पडिवजिआ। बाले मच्चुमुहं पत्ते, अक्खे भग्गेव सोअइ ॥ १५ ॥ __व्याख्या-एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उल्लंध्य अधर्म हिंसादिकं प्रतिपद्य स्वीकृत्य बालो मूढो मृत्युमुखं * मरणगोचरं प्राप्तः अक्षे भग्न इव शोचति, अयं भावः-यथाऽक्षमङ्गे शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, 8 हा! किमेतन्मया कृतमिति सूत्रार्थः ॥ १५ ॥ शोचनानन्तरश्च किमसौ करोतीत्याहKI मूलम्-तओ से मरणतंमि, बाले संतस्सई भया ॥ अकाममरणं मरइ, धुत्ते वा कलिणा जिए ॥१६॥ |8| ॥११॥
व्याख्या-तत इत्यातकोत्पत्तौ शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो