SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ उचराध्य यनसूत्रम् ॥८७॥ ॥८७॥ सत्र वाजिपदानुगम् ॥ १४१ ॥ गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् ।। महिष्याः पुष्पमालाया - चक्रे जन्मोत्सवं तथा ॥ १४२ ॥ | पुण्यवांस्ते सुतो भद्रे !, समुखं तत्र वर्धते || सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ॥ १४३ ॥ एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं । किङ्किणीजालमुखरं, रुचिन्यश्चितभास्करम् ॥ १४४ ॥ शोभितं तोरणैर्द्वार - मुखपत्रलतोपमैः ॥ लम्बमानोडु| मालाभ - मुक्तादाम विराजितम् ॥ १४५ ॥ उत्तुङ्ग शिखरं सूर्य - ध्वानापूर्णदिगन्तरम् || रम्यं विमानं तत्रैक- मन्तरिक्षादवातरत् ॥ १४६ ॥ [ त्रिभिर्विशेषकम् ] तस्माच्च निरगादेकः, सुरो भासुरभूषणः || अमरीनिकरप्रोक्त-जयशब्दो महामहाः || १४७ ।। स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् ॥ मुनिं तु पश्चादानम्य, यथास्थानमुपाविशत् ॥ १४८ ॥ निरीक्ष्यानुचितं तच्च, दूनचेता मणिप्रभः ।। इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥ १४९ ॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते १ ।। १५० ।। कलितं सकलैः साधु-गुणैर्दोषैर्विनाकृतम् || मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ।। १५१ ।। सुरोऽब्रवीदिदं सत्यं शृणु किन्त्विह कारणम् || आसीत् सुदर्शनपुरे, राजा मणिरथाभिधः ॥ १५२ ॥ तेन स्वभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जम्ने, वसन्ते विपिने स्थितः ॥ १५३ ॥ स च कण्ठगतप्राणो ऽनया मदनरेखया || निर्यांमितः प्रापितश्च, जैनधर्म विपन्नवान् ॥ १५४ ॥ दशार्णवायुर्देवोऽभू- ब्रह्मलोके हरिप्रभः। स चाहं पुण्यनैपुण्या - मेनां द्रष्टुमिहागमम् ॥ १५५ ॥ यच्च सम्यक्त्वमूलं श्री - जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मां तद्धर्माचार्यो ह्यसौं मम ॥१५६॥ यदुक्तं -- " जो जेण सुद्धधम्मंमि ठाविओ संजण गिहिणा वा ॥ सो चैव तस्स जायइ धम्मगुरूधम्मदाणाओ " ॥ १५७॥ अत एव मया पूर्व, नतासौ धर्मसेवधिः ॥ निशम्येति मनस्येवं चिन्तयामास खेचरः ॥ १५८ ॥ अहो ! श्रीजैनधर्मस्य, प्रभावो भुवनाद्भुतः । सौख्यं ददाति निःसंख्यं, क्षणमात्रं अध्य० ९ ॥८७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy