SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 87+96 अन उत्तराध्य यनसूत्रम् ॥८६॥ | कथय प्रभो! ॥ तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ॥ १२३ । इहैव जम्बूद्वीपे प्राग्-विदेहावनिमण्डने ॥ विजये पुष्कलावत्यां, पुरेश्रीमणितोरणे ।। १२४ ॥ जज्ञेऽमितयशाश्चक्री, तस्य पुष्पवती प्रिया । तयोश्चास्तां सुतौ पुष्प-शिखरत्नशिखाभिधौ ॥१२५।। [ युग्मम् ] राज्यं चतुरशीतिं स-पूर्वलक्षाः प्रपाल्य तौ॥ प्राब्राजिष्टां भवोद्विनौ, चारणश्रमणान्तिके ॥१२६ चारित्रं पालयित्वा च, पूर्वलक्षाणि षोडश ॥ अभूतामच्युते कल्पे, शक्रसामानिको सुरौ ॥ १२७ ।। द्वाविंशतिं सागराणि, तत्र जीवितमुत्तमम् ।। दिव्यैः सुखैनवनवै-रतिवाह्य च्युतौ च तौ ॥१२८॥ धातकीखण्डभरते, हरिषेणार्धचक्रिणः॥ समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥ १२९ ॥ [युग्मम् ] आद्यः सागरदेवाहो-ऽपरः सागरदत्तकः॥ दृढसुव्रतसान्तेि, दान्तौ प्राबजतां च तौ॥ १३० ।। तृतीये चाहि सुध्यानी, तडित्पातेन मारितौ ॥ जातौ शुक्र सुरौ सप्त-दशसागरजीवितौ ॥ १३१ ॥ द्वाविंशस्थाहतो नेमे-ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तो | गतौ देवा-वितिप्रभुमपृच्छताम् ॥ १३२ ॥ इतो भवाच्च्युतावावां, कुत्रोत्पत्स्यावहे प्रभो! ॥ स्वाम्यूचेत्रैव भरते, मिथिलाख्यास्ति | सत्पुरी ॥१३३ ॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगवाहोः परः पुनः॥१३४ ॥ तस्वतस्तु युवां तत्र, पितापुत्रौ भविष्यथः ॥ इत्यहद्वाक्यमाकर्ण्य, तौ देवी जग्मतुर्दिवम् ।। १३५ ।। तयोश्चैकश्युतः पूर्व, विदेहामिधनीति ॥ मिथिलायां महापुर्या, जयसेनस्य भूपतेः ।। १३६ ॥ महिष्या वनमालायाः, कुक्षौ समवतीर्णवान् ।। क्रमाजातं च तं प्रोचे, नाम्ना पद्यरथं नृपः ॥१३७ ॥ [ युग्मम् ] यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् ।। ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः ॥ १३८ ।। द्विती 3 | यस्तु सुरश्युत्वा, भद्रे ! तव सुतोऽभवत् ॥ तश्च रम्भागृहे मुक्त्वा, यावत्वं सरसीं गता ॥ १३९ ॥ तावत्तत्रागतः पद्म-रथोश्वापहृतो भ्रमन् । तं प्रेक्ष्य प्राग्भवप्रेम्णा, प्रमोदाद्वैतमासदत् ।। १४०॥ दुःस्थो निधिमिव स्नेहा-द्यावद्राजा तमाददे। तावत्तत्सैन्यमप्यागा ॥४६॥ ॥८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy