SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ उपराभ्य ॥२३३॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ ॥ इत्यशिक्षयतां पुत्रौ, यशा-भृगुपुरोहितौ ॥२४॥ "हे पुत्रौ ! ये हि यतयो, मुण्डा दण्डादिधारिणः ॥ शनैर्नीचैदृशो दम्मा-द्विचरन्ति बका इव ॥ २५ ॥ गृहीत्वा डिम्मरूपाणि. ते विनिम्नन्ति सत्वरम् ॥ राक्षसा ॥ इव तन्मांसं, भक्षयन्ति च निर्दयाः ।। २६ ॥ तदुवाभ्यां न गन्तव्यं, तेषां पार्श्व कदाचन ॥ विस्रम्भश्च न कर्तव्य-स्तेषां विस्रन्धघातिनाम् ॥ २७ ॥" पितृभ्यां मोहमूढाम्यां, शात्रौ ताविति शिक्षितौ ॥ क्रीडन्तौ जग्मतुः स्वैरं, बहिर्घामाचतोन्यदा ॥ २८ ॥ समीक्ष्यागच्छतो मार्ग-प्रतिपनान्मुनींश्च ती॥ वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९ ॥ देवाइटस्य तस्बाधा, साघवोपि समागताः॥ उपचक्रमिरे भोक्तुं, पूर्वोपाचाशनादिकम् ॥ ३०॥ तच्च स्वभाविकं वीक्ष्य, वटस्थौ तौ कुमारको ॥ दध्यतुर्भक्तमेवामी, | भुञ्जते न पुनः पलम् ॥ ३१ ॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ॥ दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः ? |॥ ३२ ॥ किश्चावामीदृशान् कापि, श्रमणान दृष्टपूर्विणौ ॥ ध्यायन्ताविति तो प्राच्या, जाति सस्मरतुर्निजाम् ॥ ३३ ॥ श्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुश्च तौ ॥ पितृभ्यां वञ्चितावावा-महो! मोहान्मृषोक्तिभिः ॥३५॥ ध्यायन्तौ तावेवमुत्तीर्य तस्माद् न्यग्रोधद्रोस्तान्मुनीन्द्रांच नत्वा ।। गत्वा स्वीयं सौधमभ्येत्य ताता-ऽभ्यण चञ्चद्वर्णमित्यभ्यधत्ताम् ॥ ३५॥ इत्युक्तः सम्प्रदाया, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तथाहमूलम्-असासयं दड्डुमिमं विहारं, बहुअंतरायं न य दीहमाउं। तम्हा गिहंसी न रहं लभामो, आमंतयामो चरिसामु मोणं॥७॥ +44-47 ॥२३३॥ AR
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy