SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य पनपत्रम् ॥२३२॥ CSC%EOS त्रिदशश्रेष्ठा-अतुःपल्योपमायुषः ।। [युग्मम्] तत्रापि विविधर्मोगै-रतिवाह्यायुरात्मनः।। गोपजीवामरौ मुक्त्वा-ऽच्यचन्त प्राक्सुराः परे ॥८॥ तेष्वेकः कुरुदेशोर्वी-ललनामौलिभूषणे । इषुकारपुरे भूमा-निषुकाराभिधोऽभवत् ॥९॥ अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमी-गतेव जेयवाहिनी ॥ १०॥ तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसबकः ।। पुरोधसोऽभबद्भार्या, तुरीयस्तु यशाभिधा ॥११॥ पुरोहितस्य तस्याभू-त्कालेपि न यदाइजः॥ तदा तच्चिन्तयात्यन्त-मन्तः स व्याकुलो. भवत् ॥ १२ ॥ दध्यौ चेत्यनिशं चित्ता-नन्दनानन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥ १३ ॥ दैवज्ञपच्छां देवोप-याचितानि च सोन्वहम् ।। व्यधाव पुत्रार्थमातॊ हि, देवादीन् बहु सेवते ॥ १४ ॥ इतश्च तो गोपजीव देवावधिनान्यदा ॥ भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ॥ १५ ॥ निर्ग्रन्थरूपं निर्माय, भृगोः सौधे समेयतुः॥ तौ | प्रेक्ष्य मुदितः सोपि, प्राणमद्रमणीयुतः॥ १६ ॥ [ युग्मम् ] श्रुत्वा तदेशनां श्राद्ध-धर्म च प्रतिपद्य सः ।। इति पप्रच्छ हे पूज्यौ!, | पुत्रा मे भाविनो न वा ? ॥१७॥ तावृचतुः सुतौ द्वौ ते, भाविनौ तौ च सन्मती ॥ शिशुत्व एव प्रव्रज्यां, विश्वपूज्यां ग्रहीष्यतः | ॥ १८॥ नान्तरायस्तदा कार्यः, प्रवज्यां गृह्णतोस्तयोः॥ तौ हि प्रवजितौ लोकं, प्रभूतं बोधयिष्यतः ॥ १९॥ इत्युक्त्वा तौ गतौ | देवा-वन्यदा च ततश्युतौ ।। गर्ने पुरोधसः पत्न्या, यशाया अवतरतुः ॥ २०॥ ततः सभार्यों गत्वाऽस्था-द्रामे कापि पुरो हितः॥ आजन्मापि मुनीन्मास्म-पश्यतां मत्सुताविति ।। २१॥ अथ क्रमाद्यशाऽस्त, सुतयुग्मं मनोरमम् वधाते च तौ वालौ, तत्र पद्याविव इदे ॥ २२ ॥ देवादिहागतान्साधू-न्मास सङ्गच्छतां सुतौ ॥ तत्सङ्गमे हि चारित्रं, द्रुतमैतौ ग्रहीप्यतः ॥२३॥ , इन्द्राणी । १२३२॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy