SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ म०१५ व्याख्या-अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं 'विहारं' मनुष्यत्वेनावस्थानं, बहवः अन्तरायाः-रोगादयो यत्र तदनन्तचराध्य गर्य, 'न च' नैव दीर्घम् 'आयुः' जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात् , यत एवं तस्माद्गुहे न रतिं लभावहे, अत एव 'आम- पनपत्रमा |त्रयावः' पृच्छाव आवां चरिष्यावो 'मौन' संयममिति सूत्रार्थः ॥ ७ ॥ एवं ताम्यामुक्त॥२३४॥ मूलम्-अह तायओ तत्थ मुणीण तेस, तवस्स वाघायकरं वयासी। इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ॥ ८॥ अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिदृप्प गिहंसि जाया। भुच्चा ण भोए सह इथिआहि, आरणगा होह मुणी पसत्था ॥९॥ व्याख्या-'अर्थ' अनन्तरं तात एव तातकः 'तत्र' तस्मिन्नवसरे 'मुन्योः' भावतः प्रतिपनमुनिमावयोः 'तयोः' कुमारयोः । तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः "वयासि"त्ति अवादीद्, तदेव दर्शयति इमां वाचं वेदविदो बदन्ति, यथा-न भवति 'असुतानाम्' अपुत्राणां 'लोकः' परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवचा"अनपत्या लोका न सन्तीति ।” अन्यैरप्युक्तं-"पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः ॥ अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥१॥” इति यत एवं तस्मात् ॥ अधीत्य वेदान्, 'परिवेष्य' मोजयित्वा विप्रान्, पुत्रान् ‘परिष्ठाप्य' निवेश्य गृहे, हे १२३४॥ जातो'! पुत्रौ ! तथा भुक्त्वा 'ण' इति वाक्यालङ्कारे, भोगान सह सीभिः, 'आरण्यको अरण्यवासितापसव्रतधारिणौ "होह"ति ४ " हाहा भवतं युवा मनी प्रशस्ताविति सत्रद्वयार्थः ॥ ८-९ ॥ इत्थं तेनोक्त कुमारौ यदकार्टी तदाह ॥२३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy