________________
मूलम्-सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । बनसूत्रम्
संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥ १० ॥ ॥२३५॥ * पुरोहिअंतं कामसोऽणुणितं,निमंतयंतं च सुए धणेणं। जहक्कम कामगुणेहिं चेव, कुमारगाते पसमिक्ख वक्ता मूलम्-वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमे णं।
जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एअं? ॥ १२ ॥ मूलम्-खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा भनिगामसुक्खा ।
संसारमोक्खस्स विपक्खभूआ, खाणी अणत्याण उ कामभोगा ॥ १३ ॥ परिब्वयंते अनिअत्तकामे, अहो अराओपरितप्पमाणे। अन्नप्पमत्ते धणमेसमाणे, पप्पोति मधु पुरिसे जरं च ॥ इमं च मे अस्थि इमं घनस्थि,इमं च मे किञ्चमिमं अकिछातं एवमेवं लालप्पमाणं,हरा हरंतित्ति कह पमाओ?
व्याख्या-'शोकामिना' पुत्रविरहसम्भावनोद्भवशोकबहिना, किंभूतेन ? आत्मनो गुणा आत्मगुणा:-अनादिकालसहचरित॥२३५॥ * त्वाद्रागादयस्ते इन्धनमुदीपकतया यस स तथा तेन, 'मोहानिकात्' अज्ञानवायोः "पजलणाहिएणं"ति पत्रत्वादधिकं प्रज्वलनं यस
Get स तथा तेन, सन्तप्तः माव:-अन्नाकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्तादयमानं, 'लालप्यमानं पुनः पुन
PिORAN
%िAC%E+++%%%