________________
4%
अध्य०३
७७॥
| तेषामेव मैथुनसंज्ञातिरेकात , ततः किमित्याह-'यस्य' यतेः 'एता' खियः 'परिज्ञाताः' ज्ञपरिज्ञया अत्राऽमुत्र च महाऽनर्थहेतुत्या उपराज्य & विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याता, "सुकडं"ति सुष्टुकृतं "तस्स"त्ति विभक्तिव्यत्यया तेन 'श्रामण्यं' चारित्रं अयं भावः पनस्त्रम्
| अवद्यहेतुत्यागो हि व्रत, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं रागद्वेषमूलमस्तीति। स्त्रीप्रत्याख्यान एव श्राम ॥७७॥
ण्यं सुकृतं भवतीति सत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याहमूलम्-एअमादाय मेहावी, पंकभूआ उ इत्थीओ। नो ताहि विणिहणेजा, चरेजत्तगवेसए ॥ १७ ॥
व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थ “आदाय" बुद्ध्या गृहीत्वा मेधावी तमेवाह पङ्क:-कर्दमस्तद्भुता एव मुक्तिपथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, 'तुः' अवधारणे, स्त्रियो भवन्तीत्यवधार्य 'नो' नैव 'तामिः' स्त्रीमिः "विणिहणिजत्ति" विनिहन्यात संयमजीवितोषघातेन अतिपातयेदात्मानमिति शेषः। कृत्यमाह-'चरेत्' धर्मानुष्ठान सेवेत, 'आत्मगवेषका कथं मयाऽऽत्मा | संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः॥१७ ॥ उदाहरणश्चात्र, तथाहि
उदायिभूपोपेक्षेऽभूत , पाटलीपुत्रपत्तने । नन्दवंशे कृताऽऽनन्दो, नवमो नन्दभृपतिः ॥१॥ कल्पकाऽन्वयजोऽनल्प-बुद्धि| तल्पो विकल्पवित् ।। तस्यासीच्छकटालाहौ, मन्त्री जिष्णोरिवाङ्गिराः॥२॥ तस्य लक्ष्मीवती पत्नी, विष्णोर्लक्ष्मीरिवाऽभवत् ।। स्थूलभद्रश्रीयकाहो, द्वावभूतां तयोः सुतौ ॥ ३॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥ वेणा रेणेति सजना
१ कृते । २ यंशोस्पन्नः । ३ इंद्रस्य सुराचार्य इव ।
ACA