SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ *944 ॐ - + सम्भ्रान्तो-ऽहहत्तः पृष्टवानिति ॥ १०८॥ भूयो भूयो वदनेव, कोऽसि ? त्वमिति मे वद ॥ ततः सुरो मूकरूपं, दर्शयित्वेत्युवाच उचराध्य अध्य०१ यनपत्रम् तम् ॥ १०९ ॥ शृणु भ्रातः! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि ॥ तदा च भवता मझ-मित्यभूत्प्रतिपादितम् ॥ ११० ।। भवत्सहो ॥७६॥ ॥७६॥ दरत्वेनो-त्पन्न च्युत्वा त्रिविष्टपात् ।। बोधये नधर्म मां, त्वं प्राप्तोऽपि सुरालयम् ॥ १११ ॥ इति त्वदुक्तं च मया, तदाऽऽसीत्स्वी-2 कृतं यतः ॥ त्वां विबोधयितुं देवी-भृतोऽप्यत्राऽऽगमं ततः ॥ ११२ ॥ स्वीकृत्याऽपि ततो धर्म, मा विमुच मुहुर्मुहुः ॥ निशम्येति मरुद्वाक्य-महत्तोजीदिदम् ॥ ११३ ॥ देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नुकः॥ ततो देवस्तमादाय, ययौ वैतात्यपर्व तम् ॥ ११४ ॥ कुण्डलद्वितयं तेन, प्रोक्तपूर्व स निर्जरः॥ तमामाई समाकृष्य, पुष्करिण्या अदर्शयत् ॥ ११५ ॥ तद्वीक्ष्य स्वाभिदधानाडूं, जातिमरणमाप सः॥ लन्धबोधिस्ततो भाव-संयम प्रत्यपद्यत ॥ ११६ ॥ स्थापयित्वेति तं धर्म, स्वस्थानं त्रिदशो ययौ॥ अहंइत्तोऽपि तदनु-सेहेरतिपरीषहम् ॥ ११७॥ प्राप्यवोधममगदिति यद-संयतोप्रतिपरीषहमेषः ।। सोढवान् शमधनैरपरैर-प्ये. 5. वमेव स सदा सहनीयः ॥ ११८ ॥ इति अरतिपरीषहे अर्हद्दत्तमुनिकथा ॥ ७॥ उत्पन्नसंयमारतेष सीमिः प्रार्थ्यमानस्य तदभिलापः स्यादिति स्त्रीपरीषहमाहमू०-संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ। जस्स एआ परिणाया, सुकडं तस्स सामण्णं ॥१६॥ ___व्याख्या-'सन' लेपः एषः' वक्ष्यमाणो मनुग्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काथन मानुष्याद्या 'लोके' जगति 'त्रियः युवतयः, एता हि हावभावादिमिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुकं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च . स्वर्गात् । २ देववचनम् । । वाध्याः । । चिन्हम् । ५ देवः । - k
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy