________________
उचराध्य वान् ॥ ९१ ॥ गते देवे व्रतं हित्वा-ऽहंद्दत्तोऽगानिजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तं प्रव्रज्यापरिच्युतम् ॥ ९२॥ ततो जलो र अध्य०२ यनस्त्रम् है दरव्याधि-बाधितं तं व्यधात्पुनः ॥ तयैव परिपोट्या च, दीक्षयामास निर्जरः ॥ २३ ॥ मूकदेवे गतेऽत्याक्षी-दहद्दत्तः पुनव्रतम् ॥ ५॥ ॥७५॥ तृतीयवारमप्येवं, ब्रतमादाय सोऽमुचत् ॥९॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः॥ तस्थिरीकरणायाऽस्था-नित्यं तत्पार्श्व
| एव सः॥ ९५॥ सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वलद्ग्रामे, समं तेन प्रचक्रमे ॥ ९६ ॥ दक्षमन्यस्ततो देव| महद्दतोऽब्रवीदिदम् ॥ मध्येप्रदीपनं यासि, तृणभारं दधत्कथम् १ ॥९७॥ देवोऽबक् वेत्सि यद्येत-तहि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? ॥ ९८ ॥ तनिशम्यायबुद्धं तं, सहादाय पुरो व्रजन् । मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेना
ऽटवीं प्रति ॥ ९९ ॥ ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्वानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥१०॥ स्वर्गी || जगाद यद्येत-जानासि त्वं तदा कुतः ॥ विहायमुक्तिपन्थानं विविक्षसि भवाटवीम् ॥१०॥ तदाकाप्यबुद्धेन, तेन सार्ध सुधा
शनः ॥ अनिर्वेद श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥१०२॥ व्यन्तरं पूजितं सन्तं, निपतन्तमधोमुखम् अर्हहत्तः क्वचि
चैत्ये-ऽद्राक्षीदिव्यानुभावतः ॥१०३।। ततः स विस्मयाऽमर्प-प्रकर्षावेशसङ्कुलः ॥ अमुना वाक्यवाणेन, मुखचापमयोजयत् ।।१०४॥ | यथा यथाऽय॑ते लोकै-य॑न्तरोऽसौ तथा तथा प्रतत्यधोमुखो नीचै-रुच्चैः संस्थापितोऽपि यत् ॥१०५ ।। तस्मादस्मादधन्योऽन्यो, IPIन दृष्टः कोऽपि भूतले ॥ इत्यूचानं च तं साधु-मेवं देवोऽवदत्पुनः ॥ १०६॥ [ युग्मम् ] यदुच्चैः संयमस्थाने, स्थापितोऽपि पुनः पुनः॥ पूज्यमानोऽपि लोकच, ततोऽधः पतसि टुतम् ॥ १.७॥ तस्माचमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! ॥ तदाऽऽकाति
प्रमेण । २ अग्निभिः । । प्रवेष्टुमिच्छसि । * अमरः । ५ खेदरहितः । ६ अर्मपः क्रोधः । . भावेशो अहकारः तेन म्याप्तः ।
+5%4454-
14th
%ACHOOL
+++