________________
*
3+
खाख्यातधों मुनिः तस्य कलां भागमति अर्हति षोडशी पोडशांशसमोपि न स्यादितिभावः । ततो यत्वाख्यातं न स्यात् तद्घोरउपराध्य
मपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । स्वाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । बनस्त्रम् ॥१०॥
ननु ? पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते-देशविरतस्य बालपण्डितत्वे | सत्यपि एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये सास्वादनवतां ज्ञानांशवत्त्वेऽपि
तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः ।। ४४ ॥ ||| मूलम्-एअमé निसामित्ता, हेउकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ४५ ॥ व्याख्या-पुनीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥ ४५ ॥
मूलम-हिरणं सुवणं मणिमुत्तं, कंसं दूसं च वाहणं ।
कोसं वड्ढावइत्ता णं, तओ गच्छसि खत्तिआ !॥ ४६ ॥ व्याख्या-हिरण्यं घटितस्वर्ण सुवर्ण ततोऽन्यत्, मणयश्चेन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, कांस्य कांस्वभाजनादि, दुष्यं ॥१०५॥
द वस्त्रं, चकारः खगतानेकमेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय! अयं भावा-यो यः | साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान्, आकांक्षणीयवर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥ ४६ ॥
3
॥१०॥
जन