SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ उतराध्यबनपत्रम् ॥१०४॥ 5+%A4%AE दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाच्च यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थः॥४०॥ मूलम्-एअम निसामित्ता, हेउकारणचोइओ ! ती नमि रायरिसिं, देविंदो इणमब्बवी ॥ ४१ ॥ व्याख्या-प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्यं परीक्षितुमिदमाचचक्षे हर्यश्वः ॥ ४१॥ मूलम्-घोरासमं चइता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुआहिवा ॥ ४२ ॥ व्याख्या-घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्य, तस्यैवाल्पसत्वैर्दुष्करत्वात् । उक्तश्च-"गृहाश्रमपरो धर्मो, | 5 न भूतो न भविष्यति ।। पालयन्ति नराः शूराः, क्लीवाः पाषण्डमाश्रिताः ॥ १॥” तं त्यक्त्वा अन्यं प्रार्थयसे आश्रमं दीक्षालक्षण, | नेदं हीनसत्त्वोचितं भवादृशां युक्तं । तर्हि किं युक्तमित्याह-इहामिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधोऽष्टम्यादितिथिषु व्रतविहै शेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप ! अणुव्रतायुपलक्षणश्चैतत् , अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । | इह च यद्यद्घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, घोरश्वायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥ ४२ ॥ B मूलम्-एअमटुं निसामित्ता, हेउकारण चोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४३ ॥ मूलम्-मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए।न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं॥४४॥ व्याख्या-मासे मासे एव तुशब्दस्यैवकारार्थत्वाचवर्धमासादौ यः कश्चिद्धालो निर्विवेकः कुशाग्रेणैव दर्भाग्रेणैव भुङ्क्ते, न तु | करामुल्यादिभिः । स नैव न तादृशतपोनुष्ठायी सुष्टु शोभनः सर्वसावद्यविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः स्वाख्यातो धर्मो ॥१०४॥ 2 % %
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy