________________
| अध्य..
|न्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाह्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः HORI मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ ३७ ॥४॥ बास्त्रम् ॥१.३॥ व्याख्या स्पष्टं, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्य परीक्षितुमिन्द्र इदमवादीत् ॥ ३७॥
| मूलम्-जइत्ता विउले जपणे, भोइत्ता समणमाहणे । दच्चा भुच्चा य जट्टाय, तओ गच्छसि खत्तिआ ! ३८
व्याख्या-'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान्, भोजयित्वा श्रमणब्राह्मणान्, दत्वा द्विजादिभ्यो गोभूमिस्वर्णादि, भुक्त्वा च मनोजशब्दादीन्, इष्ट्वा च खयं यागान्, ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीति ||
करच यागादि इति सूचितमिति सूत्रार्थः ॥ ३८॥ 5 मूलम्-एअमट्ठ निसामित्ता, हेउकारण चोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९ ॥ मूलम-जो सहस्सं सहस्साणं, मासे मासे गवं दए। तस्सावि संजमो सेओ, अदितस्सावि किंचणं ॥४०॥
व्याख्या-यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवं विदधातुरपि संयमो हिंसाद्याश्रवविरम
णात्मकः श्रेयानतिप्रशस्यः, अददतोपि किश्चन खल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावद्यत्वमर्थात् ॥१०॥
ज्ञापितं । यदुक्तं याज्ञिक:-" पट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अश्वमेधस्य वचना-न्यूनानि पशुमिस्त्रिभिः॥१॥" | ततः पशुहिंसात्मकत्वात्सावधा एव यागाः। तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु
AC-TEC H