SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अध्य०१ यनसूत्रम् ॥१०२॥ STRAMSHAN कृत्यर्थः, ततो गच्छ क्षत्रिय!अनेन च यः समर्थो राजा सोऽनमन्नपान नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति स्त्रार्थः ॥३२॥ * मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एगं जिणिज अप्पाणं, एस से परमो जओ ॥३४॥ व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि सङ्ग्रामे दुर्जये जयेदमिभवेत्, स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एपोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जेय| त्वमुक्तम् ॥ ३४ ॥ ततश्च| मूलम्-अप्पाणमेव जुज्झा हि, किं ते जुझेण बज्झओ। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥ व्याख्या-'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यस्व, किं? न किश्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मनैव आत्मानं 'जइत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्रामोति ॥ ३५॥ कथमात्मन्येव जिते सुखावाप्तिरित्याहमूलम्-पंचिदिआणि कोहं, माणं मायं तहेव लोभं च। दजयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ॥३६॥ व्याख्या-पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते. चः समुच्चये, एवः पूतों, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनिर्देशस्तु सर्वत्र सूत्रत्वात्, सर्वमेतदि ॥१०२॥ ॥१२॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy