SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ 715 -0 5 उत्तराध्या व्याख्या-त्यत्वा विपुलं राज्यं कामभोगांव दुस्त्यजान् 'निर्विषयौ' विषयरहितावत एव 'निरामिपौ' अभिष्वाहेतरहिती 'नि:- IST स्नेही निम्मतिबन्धौ 'निःपरिग्रही' मारहितौ ॥ सम्यग् 'धर्म' श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणयनसूत्रम् त्यागाभिधानमतिशयख्यापकं, 'तपो' अनशनादि 'प्रगृह्य' अङ्गीकृत्य 'यथाख्यातं' यथा-येन प्रकारेण जिनराख्यातं-कथितं 'घोरम्' ॥२५ ॥ अतिदुष्कर, घोरः पराक्रमः कर्मारिजयं पति ययोस्तौ घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥४९-५० ॥ सम्पति सम स्ताध्ययनार्थोपसंहारमाह| मूलम्-एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो ॥५१॥ सासणे विगयमोहाणं, पुविं भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥५२॥ राया य सह देवीए, माहणो अपुरोहिओ। माहणी दारगा चेव, सव्वे ते परिनिव्वुडत्ति बेमि।५३। व्याख्या-'एवम्' अमुना प्रकारेण 'तानि' पूर्वोक्तानि षडपि 'क्रमशो' यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युहै भगोद्विनानि दुःखस्यान्तगवेषकानि ॥ शासने 'विगतमोहानाम्' अर्हता 'पूर्वम्' अन्यजन्मनि भावनया-धर्माभ्यासरूपया भावितानि वासितानि भावनाभावितानि 'अचिरेणैव कालेन' स्वल्पकालेनैव दुःखस्य 'अन्त' मोलम् 'उपागतानि' प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह-'राजा' इषुकारः सह 'देव्या' कमलावत्या ब्राह्मणश्च 'पुरोहितो' भृगुः ब्राह्मणी यशादारको तत्पुत्रौ 'चैत्र' पूर्ती, सर्वाणि तानि 'परिनितानि' मुर्ति गतानीति सूत्रार्थः॥५१-५३।। इतिब्रवीमीति माग्वत् ॥ - BREA%AAॐॐॐॐॐ %-5 ॥ २५०॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy