________________
715
-0
5
उत्तराध्या व्याख्या-त्यत्वा विपुलं राज्यं कामभोगांव दुस्त्यजान् 'निर्विषयौ' विषयरहितावत एव 'निरामिपौ' अभिष्वाहेतरहिती 'नि:- IST
स्नेही निम्मतिबन्धौ 'निःपरिग्रही' मारहितौ ॥ सम्यग् 'धर्म' श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणयनसूत्रम्
त्यागाभिधानमतिशयख्यापकं, 'तपो' अनशनादि 'प्रगृह्य' अङ्गीकृत्य 'यथाख्यातं' यथा-येन प्रकारेण जिनराख्यातं-कथितं 'घोरम्' ॥२५ ॥ अतिदुष्कर, घोरः पराक्रमः कर्मारिजयं पति ययोस्तौ घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥४९-५० ॥ सम्पति सम
स्ताध्ययनार्थोपसंहारमाह| मूलम्-एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो ॥५१॥
सासणे विगयमोहाणं, पुविं भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥५२॥
राया य सह देवीए, माहणो अपुरोहिओ। माहणी दारगा चेव, सव्वे ते परिनिव्वुडत्ति बेमि।५३। व्याख्या-'एवम्' अमुना प्रकारेण 'तानि' पूर्वोक्तानि षडपि 'क्रमशो' यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युहै भगोद्विनानि दुःखस्यान्तगवेषकानि ॥ शासने 'विगतमोहानाम्' अर्हता 'पूर्वम्' अन्यजन्मनि भावनया-धर्माभ्यासरूपया भावितानि
वासितानि भावनाभावितानि 'अचिरेणैव कालेन' स्वल्पकालेनैव दुःखस्य 'अन्त' मोलम् 'उपागतानि' प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह-'राजा' इषुकारः सह 'देव्या' कमलावत्या ब्राह्मणश्च 'पुरोहितो' भृगुः ब्राह्मणी यशादारको तत्पुत्रौ 'चैत्र' पूर्ती, सर्वाणि तानि 'परिनितानि' मुर्ति गतानीति सूत्रार्थः॥५१-५३।। इतिब्रवीमीति माग्वत् ॥
-
BREA%AAॐॐॐॐॐ
%-5
॥ २५०॥