SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य-6 यनसूत्रम् ॥२५४॥ SABAC ॥ पस्वी, न च 'कुतुहलं' अभुक्तभोगत्वे स्यादिविषयं, उपलक्षणत्वाद्भुक्तभोगत्वे स्मृति चोपैति समिक्षुरिति सूत्रार्थः ॥६॥ अथ पिण्ड-पाअध्य०१५ | विशुदिद्वारेण मिक्षुत्वमाह| मूलम्-छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खण दंड वत्थुविजं । अंगविआरं सरस्सविजयं, जो विजाहिं न जीवई स भिक्खू ॥७॥ व्याख्या-छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । "देवेमु उत्तमो लाहो, माणुसेमु अ मज्झिमो ॥ आसुरेसु अ गेलनं, मरणं जाण रक्खसे ॥१॥" इत्यादि छिन्नं । "सर" ति स्वरस्वरूपाभिधानं २"सजं रवइ मयूरो" इत्यादिकं । "सजेण लहइ वित्ति, कयं च न विणस्सइ ।। गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ॥१॥" इत्यादिकं च । तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, "शब्देन महता भूमि-यंदा रसति कम्पते ॥ सेनापतिरमात्यश्च, राजा राष्टं च पीड्यते ॥१॥” इत्यादि । अन्तरिक्षम्-आकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा-"कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् ॥ अव्यक्तवर्ण.कुरुते, बलक्षोभं न संशयः॥१॥ गन्धर्वनगरं स्निग्धं, सपाकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य, राजस्तद्विजयङ्करम् ॥ २॥" इत्यादि । 'स्वमं स्वमगतशुभाशुभकथनं, यथा-"गायने रोदनं विद्या-बर्गने वघवन्धनम् ॥ इसने शोचनं १ देवेषु उत्तमो लाभो, मानुष्येषु च मध्यमः आसुरेषु च ग्लान्य, मरणं जानीहि राक्षसे ॥१॥" २ षड्ज रौति मयूरः' । |३'घडजेन लभते वृत्ति, कृतं च न विनश्यति । गाषः पुत्राच मित्राणि च, नारीणां भवति वल्लभः ॥१॥ - USDHOOMARG555 ॥ २५४॥ AAS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy