SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसत्रम् ASSAMAA ॥ २५५॥ ब्रूया-त्पठने कलहं तथा ॥१॥" इत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा-"चक्खुसिणेहे मुभगो, दंतसिणेहे अ भोअणं मिहें। अध्य० | तयनेहेण य सोक्खं, नहनेहे होति परमवणं ॥१॥" इत्यादि । तथा 'दण्डो' यष्टिस्तत्स्वरूपकथनम्, २"एगपव्वं पसंसंति, दुपव्वा कलहकारिआ" इत्यादि । तथा वास्तुविद्यां पासादादिलक्षणाभिधायकं शास्त्रं, तथा 'अङ्गविकारः' शिरःस्फुरणादिना शुभाशुभस्वरूपकथनम्, "सिरफुरणे किर रज्जं, पिअमेलो होइ बाहुफुरणंमि" इत्यादि । स्वस्य-दुर्गाशिवादिरुतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः स्वरविजयः, “गतिस्तारा स्वरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥१॥" इत्यादि । ततो य एताभिर्विद्याभिन जीवति, नैता एव जीविकाः प्रकल्प्य माणान् धारयति स भिक्षुरिति सूत्रार्थः॥ ७॥ तथा मूलम्-मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूभनित्तसिणाणं । आउरे सरणं तिगिच्छित्तं च, तं परिणाय परिवए स भिक्खू ॥ ८॥ व्याख्या-'मन्त्रम्' ॐकारादिस्वाहापर्यन्तं "मूलं" ति सहदेव्यादिमृलिकाकल्पशास्त्रं "विविधां' नानाप्रकारां 'वैद्यचिन्ता' वैद्य| सम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां “वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी, नेत्ररोगी च मैथु- 12 नम् ॥१॥" इत्यादिकां । वमनम्-उद्गिरणं, विरेचनं-कोष्ठशुद्धिरूपं, धूम-मनःशिलादिसम्बन्धिनं "नेत" ति नेत्रशब्देनात्र नेत्रसंस्कारकं समीराञ्जनादि परिगृह्यते, स्नानम्-अपत्याद्यर्थ मन्त्रौषधसंस्कृतजलैरभिषेकः, वमनादीनां स्नानान्तानां समाहारद्वन्द्वः, "आउरे ॥ २५५॥ १'चक्षुःस्नेहे सुभगो, दन्तस्नेहे च भोजनं मिष्टम । त्वानेहेन च सौख्य, नखस्नेहे भवति परमधनम ॥१॥२'एकप प्रशंसन्ति द्विपर्वा क्लेशकारका' ।। ३ 'शिरःस्फुरणे किल राज्यम, प्रियमेळो भवति बाहुस्फुरणे' RECASSSSSS %ॐगर ॥ २५५ ||
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy