SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ यनसूत्रम् उत्तराध्य । सरणं" ति मुख्यत्ययादातुरस्य सतः 'स्मरणं' हा तात ! हा मातरित्यादिरूपं, 'चिकित्सितं च' आत्मनो रोगप्रतिकाररूपं, 'तद्' इति ।इया सर्व पूर्वोक्तं "परिणाय" ति ज्ञपरिज्ञया शाखा प्रत्याख्यानपरिक्षया च प्रत्याख्याय 'परिव्रजेत्' संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥ ८॥ तथा॥ २५६॥ मूलम्-खत्तियगणउग्गरायपुत्ता, माहण भोइअ विविहा य सिप्पिणो । 'नो तेसिं वयइ सलोगपूअं, तं परिणाय परिवए स भिक्खू ॥९॥ व्याख्या-क्षत्रियाः-राजानः गणा:-मल्लादिसमूहाः उग्रा:-आरक्षकादयः राजपुत्रा:-नृपमुतादयः एतेषां द्वन्द्वः । 'माहनाः' ब्राह्मणाः 'भोगिकाः' विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक, विविधाश्च 'शिल्पिन: स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकपूजे, तत्र श्लोको यथा-शोभना एते, पूजा यथा-एतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु 'तत्' श्लोकपूजादिकं द्विविधयापि परिज्ञया परिज्ञाय परिव्रजेयः स भिक्षुरिति सूत्रार्थः ॥९॥ किश्च___ मूलम्-गिहिणो जे पवइएण दिहा, अपवइएण व संथुआ हविजा। - तेसिं इहलोइअफलहा, जो संथवं न करेइ स भिक्खू ॥ १० ॥ ॥२५६ व्याख्या-गृहिणो ये प्रबजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च 'अप्रबजितेन वा' गृहस्थावस्थेन वा सह 'संस्तुताः' परिचिता | 2॥ २५॥ भवेयुः "तेसिं" ति सुब्ब्यत्ययात्तैः सह 'ऐहलौकिकफलार्थ' वस्त्रादिलाभनिमित्तं यः 'संस्तवं परिचयं न करोति स भिक्षुरिति BAD-BIRGANISA- 5नाउन A
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy