SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्यबनसूत्रम् ८०॥ SAECSC तन्निशम्याऽथ, मन्त्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रात-क्ष्यामोऽदः स्वयं वयम् ॥ ३८ ॥ इत्युक्त्वा स्वगृहं गत्वा, मन्त्री प्रेषीचरं वरम् ॥ गत्वा गङ्गां सोऽपि सायं, शरैस्तम्बे विरोदधे ॥ ३९ ॥ तदा चाष्टोत्तरशत-दीनारग्रन्थिको स्वयम् ॥ तत्र गङ्गापयोयन्त्रे, छन्नं वररुचिय॑धात् ॥४०॥ वलितश्च ततः सद्यो, जगाम निजधाम सः॥ आदाय प्रन्थिकां तां च, चरोऽदान्मन्त्रिणे | रहः ॥ ४१ ॥ छन्नरक्षितदीनार-प्रन्थिना मन्त्रिणा समम् ॥ प्रातः पौरपरीतोऽगा- जानिरंथ जाह्नवीम् ॥ ४२ ॥ तत्राऽऽयातो वररुचि-दिदक्षु वीक्ष्य भूपतिम् ॥ प्रोत्सर्पिदर्पः प्रारेमे, गङ्गां स्तोतुं विशेषतः॥४३॥ स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमची चलत् ।। दीनारग्रन्थिका सा तु. नोत्प्लुत्याऽऽगात्करोदेरे ।। ४४ ॥ यदा स प्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ सित्वाऽमात्यस्तदेत्युचे, गङ्गा दत्तेऽद्य किं न ते स्विद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः॥ तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥४३॥ स्वां प्रवर्धयितुं ख्याति, जनं वश्चयितुं धनम् ॥ सायमन धनं क्षिप्त्वा, प्रातहात्यसौ प्रभो! ॥४७॥ इत्थं वररुचेर्दम्भ, मन्त्रिणोक्ते नृपादयः। अयं महाधूर्त इति, तं निन्दन्तो, गृहं ययुः ॥४८॥ युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वांडवः ॥ इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ॥ ४९ ॥ हिलीतोऽसि मुधा लोके, पापेनाऽनेन मन्त्रिणा ॥ तद्यथाशक्त्यहमपि, प्रतिकुर्वेऽस्य किश्चन ॥५०॥ ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् ॥ वस्त्रादिदानस्तद्दासीं, वशीचक्रे स काश्चन ॥५१॥ मन्त्रिगेहस्वरूपं तं, पृच्छन्तं साऽन्यदेत्यवक् ॥ अस्ति श्रीयकविवाहः, प्रारब्धोऽमात्यसबनि ।। ५२ ॥ तत्र भूमिभुजो १ राजा । २ शरे (जले) आत: स्तम्बः (तृणं) जलोत्पमतृणविशेषे ।। भूः (पृथ्वी) जाया (स्त्री) यस्य स नृपः । ४ गङ्गा । ५ करमध्ये । ६ द्विजः । . म गृहम् । CA 15
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy