SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ | भोक्तुं, सतन्त्रस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी ॥ ५३॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः॥ एचराज्य- अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥ ५४॥ " यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः ॥ हत्वा नन्दं तस्य राज्ये, माअध्य पनसूत्रम् ॥८॥ ॥८ ॥ श्रीयकं स्थापयिष्यति ॥ ५५ ॥" प्रतिस्थानं पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्स्वरूपं नृपो ज्ञातुं, प्रेषीन्मन्त्रिगृहे चरम् ॥५६॥ सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् ।। राज्ञे व्यज्ञपयद्राजा-ऽप्यकुप्यन्मन्त्रिणे ततः ।। ५७ ॥ अथ सेवार्थमायातो-ऽनमन्मन्त्री यतो यतः ॥ कोपात्पराङ्मुखस्तस्या-ऽभवद्भपस्ततस्ततः ॥ ५८॥ ततोऽतिकृषितं पृथ्वी-पति विज्ञाय धीसखः ॥ व्याघुट्य गेहमा8 गत्य, श्रीयकं प्रोचिवानिति ॥ ५९ ॥ प्रणते मयि भक्तेऽपि, यत्तिष्ठति पराङ्मुखः ॥ तन्मन्येऽमद्विषा केना-ऽप्यद्याऽसौ द्वेषितो | नृपः ॥ ६० ॥ द्विष्टश्च भूधवो भूरि, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसणा -मात्मीयो हि न कश्चन ॥ ६१ ॥ तद्यावदयमस्साक, न करोति कुलक्षयम् ॥ तद्रक्षाय तावदेतं, वत्सादेशं कुरुष्व मे ।। ६२ । खड्नेन मौलि छिन्द्यास्त्वं, भूपतिं नमतो मम ॥ ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ ६३ ॥ आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति ।। मद्वंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः ॥ ६४ ॥ तच्छुत्वा श्रीयकः स्माह, रुदन्निति सगद्गदम् ।। तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ॥ ६५ ।। त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः ।। तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ॥६६॥ ततो मन्त्री जगौ वत्स !, मतेऽपि त्वयि पार्थिवः॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ ७॥ तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु मद्वचः ॥ दत्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ॥ ६८॥ नृपप्रणामावसरे, विषं तालपुटं मुखे ।। क्षिप्त्वा स्वयं विपत्स्येऽहं, तातहत्या श्रेणि । २ शत्रुणा । ३ कुपित इत्यर्थः । ४ भूपतिः । ५ विपरीतम् । ६ मस्तकम् । • चण्डाला ८ कुलाधमः । ९ विचारम् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy