________________
उचराध्य यनरत्रम् ॥९९॥
९९॥
15
|| आययुः स्वाश्रयं द्वाव-प्याहारं च वितेनतुः ॥ २८ ॥ अथाऽऽवश्यककाले तं, प्रोचुः सङ्गमसूरयः ॥ आलोचयतु मिक्षाया, दोषा- अमर नद्यतनान् भवान् ॥२९॥ युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यऽहम् ॥ तत्किमालोचयामीति, दत्तेनोक्ते गुरुर्जगौ ॥३०॥ धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः॥ तमालोचय तच्छुत्वा, सकोप इति सोऽब्रवीत् ॥ ३१॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि ! ॥ आत्मनो विल्लमात्राणि, पश्यनपि न पश्यसि ? ॥३२॥ द्रष्टुं खदोषान् लोकानां, नैकमप्यस्ति लोचनम् ॥ सन्ति लोचनलक्षाणि, परदोषविलोकने ॥ ३३ ॥ विबुवन्निति दत्तोऽगा-ततो निजकुटीरकम् ॥ तत्रस्थोऽपि च सूरीणां, दोषानेवं व्यचिन्तयत् ॥ ३४ ॥ तस्मै निन्दाकारिणेऽपि, नाकुप्यन् सूरयस्तु ते ॥ चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ॥ ३५ ॥ तत| स्तस्य कुशिष्यस्य, शिक्षायै विचकार सा ॥ मध्यरात्रे नीरवृष्टि, सूचीदुर्भेददुर्दिनाम् ॥ ३६ ॥ सकर्करोत्करं रेणु-निकरं खरवायुना ।।
उत्क्षिप्योरिक्षप्य चिक्षेप, तस्य चोपरि सा सुरी ॥ ३७॥ दत्तस्ततो भयभ्रान्त-स्वान्तो ध्वान्तावृतेक्षणः ॥ अन्धान्धुक्षिप्तवत्पश्य| अपि नैषिष्ट किञ्चन ॥ ३८ ॥ वेपैमानवपुः सोऽथ, भयव्याकुलया गिरा ॥क सन्ति पूज्या इत्युच्चैः, रिसिंहानशब्दयत ॥ ३९ ॥ |॥ ३९ ॥ शब्देन तादृशा भीतं, तं ज्ञात्वेति गुरुजगौ ॥ वत्सात्रागच्छ सोऽथाऽऽख्य-भवः पश्यामि तामसैः ॥ ४०॥ ततस्तस्या
क्लीमेका-मामृश्यादीदृशद् गुरुः ।। सा च दीपशिखेवोच्चै-दिदीपे तत्प्रभावतः ॥ ४१ ॥ तदृष्ट्वा व्यमृशद्दत्तोदोषदर्शी गुणेष्वपि ॥ | निशि प्रदीपमप्यस्म-द्गुरवो रक्षयनवमी ॥४२॥ तच्च तं चिन्तितं ज्ञात्वा-ऽवधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया | मिरा ॥ ४३ ॥ चन्द्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीदृशेष्वपि ॥ दोषान् पश्यसि तम्बास्ति, त्वत्तोऽन्यो भुवि दुर्जनः ॥४४॥ त्वमेवं ।
१ अन्धकार । २ कम्पमानशरीरः ।
RECOAC
++जाल
HES