SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य-ठ ण्डस्तं जेमति भुक्ते, नेच्छति 'सामुदानिक भैक्ष्य, 'गृहिनिषा पर्यङ्किकादिकां 'बाहयति' मुखशीलतया रोहति यः स पापश्रमण ||अध्य०१७ यनसूत्रम् | उच्यते इति सूत्रसप्तदशकार्थः ॥ ३ थी १९ ॥ अथाध्ययनार्थमुपसंहरनुक्तदोषासेवनत्यागयोः फलमाइ॥ २७७॥ मूलम्-एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिडिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥ २० ॥ जो वजए एए सया उ दोसे, से सुव्वए होई मुणीण मज्झे । अयंसि लोए अमयं व पूईए, आराहए लोगमिणं तहा परंति बेमि ॥ २१ ॥ व्याख्या-'एतादृशों' यादृश उक्तः, पञ्चकुशीलाः पार्श्वस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंवृतः 'रूपधरों' रजोहरणादिवेषधरः, बिन्दुश्चेह माकृतत्वात्, 'मुनिप्रवराणां' प्रवरयतीनां "हेडिमे" ति अधोवी अतिजघन्यसंयमस्थानवर्तितया निकृष्टः "अयंसि" त्ति अस्मिन् लोके विषमिव 'गहितो' भ्रष्टपतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स, "इ{"ति इहलोके 'नैव' नापि परलोके अर्ध्यत | इति शेषः ॥ २० ॥ यो वर्जयति 'एतान्' उक्तरूपान् “सया उ" ति सदैव दोषान् स 'मुव्रतः' प्रशस्यत्रतो भवति मुनीनां मध्ये ट्रा भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजित आराधयति लोकमिमं तथा "परं" ति परलोकमिति ॥२७७॥ सूत्रद्वयार्थः, इति ब्रवीमीति माग्वत् ।। २१॥ ॥ २७७॥ ॥ इति महोपाध्याय श्रीभाव विजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्ररत्ती सप्तदशमध्ययनं सम्पूर्णम् ॥ HOOSE से सूबतः' प्रशस्यत्रतो भव चास्मिन् लोके अमृतमिव मीति माग्वत
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy